Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Garuḍapurāṇa
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
Kauśikasūtra
KauśS, 6, 1, 41.0 ekapadābhir anyo 'nutiṣṭhati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 3, 4, 9.0 tataḥ prabhṛti gārhasthyaṃ dharmamanutiṣṭhatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 7.0 yad anutiṣṭhaty udavasyaty eva tat //
Arthaśāstra
ArthaŚ, 1, 17, 45.1 śiṣyamāṇo dharmārthāv upalabhate cānutiṣṭhati ca buddhimān //
ArthaŚ, 1, 17, 46.1 upalabhamāno nānutiṣṭhatyāhāryabuddhiḥ //
Carakasaṃhitā
Ca, Sū., 8, 31.1 svasthavṛttaṃ yathoddiṣṭaṃ yaḥ samyaganutiṣṭhati /
Mahābhārata
MBh, 1, 80, 18.11 mūko 'ndhabadhiraḥ śvitrī svadharmaṃ nānutiṣṭhati /
MBh, 2, 5, 90.4 api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati //
MBh, 3, 34, 25.1 ativelaṃ hi yo 'rthārthī netarāvanutiṣṭhati /
MBh, 3, 34, 26.1 satataṃ yaś ca kāmārthī netarāvanutiṣṭhati /
MBh, 5, 33, 31.1 svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati /
MBh, 5, 38, 20.1 apraśastāni karmāṇi yo mohād anutiṣṭhati /
MBh, 11, 2, 22.1 śayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati /
MBh, 12, 8, 23.1 nādhano dharmakṛtyāni yathāvad anutiṣṭhati /
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 91, 38.2 tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati //
MBh, 12, 136, 121.1 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati /
MBh, 12, 149, 21.1 apaśyatāṃ priyān putrānnaiṣāṃ śoko 'nutiṣṭhati /
MBh, 12, 190, 3.1 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ /
MBh, 12, 241, 1.2 sṛjate tu guṇān sattvaṃ kṣetrajñastvanutiṣṭhati /
MBh, 12, 280, 11.1 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati /
Rāmāyaṇa
Rām, Ār, 31, 4.1 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ /
Rām, Ār, 31, 16.1 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 63.2 mādhavyā sahakārasya vivāham anutiṣṭhati //
Divyāvadāna
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 202.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemeṇātikrāmati āvartaṃ parvatam aviheṭhitaḥ śaṅkhanābhena rākṣasena //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 239.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemābhyāmatikramya aviheṭhitas tāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam //
Kūrmapurāṇa
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
Garuḍapurāṇa
GarPur, 1, 113, 54.1 bhūtapūrvaṃ kṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 113, 55.1 evaṃ pūrvakṛtaṃ karma kartāramanutiṣṭhati /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //