Occurrences

Atharvaveda (Śaunaka)
Āpastambadharmasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 11, 10, 27.1 yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 4.3 acalaṃ calaniketaṃ ye 'nutiṣṭhanti te 'mṛtāḥ //
Mahābhārata
MBh, 2, 5, 62.2 anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava //
MBh, 6, BhaGī 3, 31.1 ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ /
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 12, 78, 17.1 trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ /
MBh, 12, 81, 31.2 anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam //
MBh, 12, 181, 12.2 svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ //
MBh, 13, 30, 9.2 sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ //
MBh, 13, 30, 11.2 duravāpam avāpyaitannānutiṣṭhanti mānavāḥ //
MBh, 14, 28, 28.2 viditvā cānutiṣṭhanti kṣetrajñenānudarśinā //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 50.2 ye caitān anutiṣṭhanti te ke ke puruṣā iti //
Divyāvadāna
Divyāv, 18, 459.1 gacchato 'nugacchanti tiṣṭhato 'nutiṣṭhanti //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 25.2 apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam //
BhāgPur, 11, 20, 37.1 evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ /