Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
Gopathabrāhmaṇa
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
HirGS, 1, 13, 19.3 tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya //
Jaiminīyabrāhmaṇa
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
Kauśikasūtra
KauśS, 7, 7, 3.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi /
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 4.0 sameteṣv āha dadānīti pratigṛhṇāmīti trir āvedayate //
Kāṭhakasaṃhitā
KS, 9, 12, 37.0 kāmena tvā pratigṛhṇāmi //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 22.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
MS, 1, 9, 4, 71.0 kāmāya tvā pratigṛhṇāmi //
Mānavagṛhyasūtra
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
PB, 1, 8, 1.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 23.3 tā ahaṃ pratigṛhṇāmi yaśasā ca bhagena ceti //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 6.7 kāmena tvā pratigṛhṇāmīty āha /
Vaitānasūtra
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 11.3 pratigṛhṇāmi /
Vārāhagṛhyasūtra
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
Mahābhārata
MBh, 1, 71, 19.2 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ /
MBh, 3, 48, 28.1 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana /
MBh, 4, 66, 29.1 pratigṛhṇāmyahaṃ rājan snuṣāṃ duhitaraṃ tava /
MBh, 4, 67, 7.2 snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām //
MBh, 5, 117, 16.1 pratigṛhṇāmi te kanyām ekaputraphalāya vai /
MBh, 12, 192, 40.2 ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te /
MBh, 13, 51, 39.1 pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ /
MBh, 13, 69, 18.2 na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe /
MBh, 13, 105, 59.3 mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam //
Matsyapurāṇa
MPur, 25, 24.2 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //