Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Nāradasmṛti
Vaikhānasadharmasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 27, 2.0 yenaivādhvaryur yajuṣā prayacchati tena hotā pratigṛhṇāti //
Atharvaveda (Paippalāda)
AVP, 1, 46, 6.1 yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya /
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 13, 3, 11.1 bṛhad enam anuvaste purastād rathaṃtaraṃ pratigṛhṇāti paścāt /
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 16.1 tat sukūrcaḥ itītaraḥ pratigṛhṇāti //
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 5, 20.1 taṃ vadhūḥ pratigṛhṇāti prajāvatī bhūyāsam iti //
BaudhGS, 1, 5, 22.1 taṃ varaḥ pratigṛhṇāti prajāvān paśumān bhūyāsam iti //
BaudhGS, 2, 5, 53.1 tat subhaikṣam itītaraḥ pratigṛhṇāti //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 38.0 tad brahmā pratigṛhṇāti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 18, 9, 4.1 tat te prayacchāmīti brāhmaṇaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 11.1 tat te prayacchāmīti rājanyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 18.1 tat te prayacchāmīti vaiśyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 25.1 tat te prayacchāmīti śūdraḥ pratigṛhṇāti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 3.15 apratigṛhyasya pratigṛhṇāti /
BĀU, 5, 14, 5.6 yadi ha vā apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati //
Chāndogyopaniṣad
ChU, 6, 16, 1.4 so 'nṛtābhisaṃdho 'nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
ChU, 6, 16, 2.3 sa satyābhisaṃdhaḥ satyenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 10.2 iti chattraṃ pratigṛhṇāti //
HirGS, 1, 13, 3.1 tat pratigṛhṇāti /
HirGS, 1, 13, 17.1 tat pratigṛhṇāti /
HirGS, 2, 6, 4.1 tenāsya keśānpratigṛhṇāti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
Kauśikasūtra
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 6, 3, 5.0 vātasya raṃhitasyāmṛtasya yonir iti pratigṛhṇāti //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 8, 1, 28.0 prati kumbhaṃ gṛbhāyeti pratigṛhṇāti //
KauśS, 8, 7, 21.0 bhūmiṣ ṭvety enāṃ pratigṛhṇāti //
KauśS, 8, 7, 28.0 antarā dyāṃ ca pṛthivīṃ cety enāṃ pratigṛhṇāti //
KauśS, 10, 5, 21.0 devair dattam iti pratigṛhṇāti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 19.0 pratigṛhṇāty enān //
Kāṭhakagṛhyasūtra
KāṭhGS, 16, 4.0 rāyaspoṣāya tveti pratigṛhṇāti //
Kāṭhakasaṃhitā
KS, 6, 2, 25.0 tasmāddhanyamāno hastau pratigṛhṇāti //
KS, 9, 12, 4.0 ya etad vidvān aśvaṃ pratigṛhṇāty ardham indriyasyopadhatte //
KS, 9, 12, 5.0 ya etad avidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
KS, 9, 12, 9.0 ya etad vidvān hiraṇyaṃ pratigṛhṇāti tṛtīyam indriyasyopadhatte //
KS, 9, 12, 10.0 ya etad avidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
KS, 9, 12, 14.0 ya etad vidvān gāṃ pratigṛhṇāti caturtham indriyasyopadhatte //
KS, 9, 12, 15.0 ya etad avidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
KS, 9, 12, 19.0 ya etad vidvān vāsaḥ pratigṛhṇāti pañcamam indriyasyopadhatte //
KS, 9, 12, 20.0 ya etad avidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
KS, 9, 12, 24.0 ya etad vidvān aprāṇat pratigṛhṇāti ṣaṣṭham indriyasyopadhatte //
KS, 9, 12, 25.0 ya etad avidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
KS, 9, 12, 29.0 ya etad vidvān puruṣaṃ pratigṛhṇāti saptamam indriyasyopadhatte //
KS, 9, 12, 30.0 ya etad avidvān pratigṛhṇāti saptamam asyendriyasyāpakrāmati //
KS, 9, 12, 39.0 kāmenaiva pratigṛhṇāti //
KS, 9, 12, 42.0 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti yas taṃ devaṃ veda yo 'gre dakṣiṇā anayat pra tāvad āpnoti yāvad dakṣiṇānāṃ netram //
KS, 10, 4, 48.0 āptāṃ vā eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti //
KS, 10, 4, 48.0 āptāṃ vā eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti //
KS, 12, 6, 3.0 etasyendriyaṃ vīryaṃ nirbabhasti yaḥ pratigṛhṇāti //
KS, 12, 6, 23.0 bhūyas tvā etaṃ varuṇo gṛhṇāti ya etayeṣṭvāparam aśvaṃ pratigṛhṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 26.0 ardham indriyasyopadhatte ya evaṃ vidvān aśvaṃ pratigṛhṇāti //
MS, 1, 9, 4, 27.0 atha yo 'vidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 35.0 tṛtīyam indriyasyopadhatte ya evaṃ vidvān gāṃ pratigṛhṇāti //
MS, 1, 9, 4, 36.0 atha yo 'vidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 44.0 caturtham indriyasyopadhatte ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti //
MS, 1, 9, 4, 45.0 atha yo 'vidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 56.0 pañcamam indriyasyopadhatte ya evaṃ vidvān vāsaḥ pratigṛhṇāti //
MS, 1, 9, 4, 57.0 atha yo 'vidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 65.0 ṣaṣṭham indriyasyopadhatte ya evaṃ vidvān aprāṇat pratigṛhṇāti //
MS, 1, 9, 4, 66.0 atha yo 'vidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 75.0 dakṣiṇayaiva dakṣiṇāṃ pratigṛhṇāti //
MS, 2, 3, 3, 5.0 yo vā aśvaṃ pratigṛhṇāti varuṇaṃ sa prasīdati //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 7.0 viṣṭaraṃ pratigṛhṇāti //
PārGS, 1, 3, 13.0 arghaṃ pratigṛhṇāty āpaḥ stha yuṣmābhiḥ sarvān kāmān avāpnavānīti //
PārGS, 1, 3, 17.0 devasya tveti pratigṛhṇāti //
PārGS, 2, 2, 12.0 taṃ pratigṛhṇāti yo me daṇḍaḥ parāpatadvaihāyaso 'dhi bhūmyāṃ tamahaṃ punar ādada āyuṣe brahmaṇe brahmavarcasāyeti //
PārGS, 2, 6, 23.1 sumanasaḥ pratigṛhṇāti /
PārGS, 2, 6, 29.1 chatraṃ pratigṛhṇāti /
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 1.9 ya evaṃ vidvān vyāvṛtya dakṣiṇāṃ pratigṛhṇāti /
TB, 2, 2, 5, 2.3 svayaivainad devatayā pratigṛhṇāti /
TB, 2, 2, 5, 2.6 svayaivainad devatayā pratigṛhṇāti /
TB, 2, 2, 5, 2.9 svayaivaināṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.2 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.5 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.8 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 4.1 anayaivainat pratigṛhṇāti /
TB, 2, 2, 5, 4.2 vaiśvānaryarcā rathaṃ pratigṛhṇāti /
TB, 2, 2, 5, 4.4 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 5.9 kāmena pratigṛhṇāti /
TB, 2, 2, 5, 6.8 yena kāmena pratigṛhṇāti /
TB, 2, 2, 5, 6.13 ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti /
TB, 2, 2, 5, 6.14 anṛṇām evaināṃ pratigṛhṇāti //
TB, 2, 3, 2, 1.4 atho prajāpatir evaināṃ bhūtvā pratigṛhṇāti /
TB, 2, 3, 2, 5.11 anayaivainat pratigṛhṇāti /
TB, 2, 3, 4, 1.6 ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti /
TB, 2, 3, 4, 1.7 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 2.4 ya evaṃ vidvān vāsaḥ pratigṛhṇāti /
TB, 2, 3, 4, 2.5 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 3.2 ya evaṃ vidvān gāṃ pratigṛhṇāti /
TB, 2, 3, 4, 3.3 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 3.10 ya evaṃ vidvān aśvaṃ pratigṛhṇāti //
TB, 2, 3, 4, 4.1 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 4.8 ya evaṃ vidvān puruṣaṃ pratigṛhṇāti /
TB, 2, 3, 4, 4.9 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 5.6 ya evaṃ vidvāṃs talpaṃ pratigṛhṇāti /
TB, 2, 3, 4, 5.7 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 6.4 ya evaṃ vidvān aprāṇat pratigṛhṇāti /
TB, 2, 3, 4, 6.5 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 6.13 anayaivainat pratigṛhṇāti /
Taittirīyasaṃhitā
TS, 2, 2, 6, 3.2 āvyaṃ vā eṣa pratigṛhṇāti yo 'vim pratigṛhṇāti /
TS, 2, 2, 6, 3.2 āvyaṃ vā eṣa pratigṛhṇāti yo 'vim pratigṛhṇāti /
TS, 2, 2, 6, 3.5 saṃvatsarasvaditām eva pratigṛhṇāti /
TS, 2, 2, 6, 3.6 nāvyam pratigṛhṇāti /
TS, 2, 2, 6, 3.7 ātmano vā eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ vā /
TS, 2, 2, 6, 4.3 saṃvatsarasvaditam eva pratigṛhṇāti /
TS, 6, 1, 4, 69.0 yathādevatam evaināḥ pratigṛhṇāti //
Vaitānasūtra
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
Vasiṣṭhadharmasūtra
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
Vārāhagṛhyasūtra
VārGS, 5, 27.4 yathā tvaṃ devānāṃ vedasya nidhigopo 'sy evamahaṃ manuṣyāṇāṃ brahmaṇo nidhigopo bhūyāsamiti pratigṛhṇāti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 8.1 mayi prāṇāpānāv iti pratigṛhṇāti //
VārŚS, 1, 4, 1, 20.3 iti pratigṛhṇāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 3, 4, 13.1 atha dakṣiṇena juhūm pratigṛhṇāti /
ŚBM, 1, 3, 4, 14.1 atha juhūm pratigṛhṇāti /
Mahābhārata
MBh, 2, 11, 38.2 madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ /
MBh, 3, 40, 29.2 gāṇḍīvamuktān nārācān pratigṛhṇātyavihvalaḥ //
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 108, 6.1 atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ /
MBh, 7, 103, 14.1 yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā /
MBh, 12, 9, 31.2 pratigṛhṇāti tat pāpaṃ kartuḥ karmaphalaṃ hi tat //
MBh, 12, 25, 12.2 pratigṛhṇāti tat pāpaṃ caturthāṃśena pārthivaḥ //
MBh, 12, 290, 71.1 tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata /
MBh, 12, 306, 99.2 dadāti ca naraśreṣṭha pratigṛhṇāti yacca ha /
MBh, 12, 306, 99.3 dadātyavyaktam evaitat pratigṛhṇāti tacca vai //
MBh, 12, 331, 50.2 tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam //
MBh, 14, 9, 21.2 tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ kaccid vacaḥ pratigṛhṇāti tacca //
MBh, 14, 54, 30.1 yadyevaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai /
Manusmṛti
ManuS, 4, 87.1 yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ /
ManuS, 4, 235.1 yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā /
Rāmāyaṇa
Rām, Ki, 11, 5.2 ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān //
Divyāvadāna
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Divyāv, 18, 388.1 tebhyaścopādhyāyastrīṇi pratigṛhṇāti kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti //
Divyāv, 19, 128.1 sa na pratigṛhṇāti //
Nāradasmṛti
NāSmṛ, 2, 2, 8.1 pratigṛhṇāti pogaṇḍaṃ yaś ca sapradhanaṃ naraḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 7.1 tathā pratigṛhṇāti /
ŚāṅkhŚS, 16, 18, 9.0 tau manasā pratigṛhṇāti //