Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 4.1 ebhir yantrair viśuddhātmā trirātropoṣitas tataḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 24.2 trirātropoṣita utkṣepaṇau parau gṛhṇīyāt //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 34.0 upoṣitāya saṃmīlitāyānugāpayet //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
Gopathabrāhmaṇa
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 13.0 brahmacaryānta ekarātram upoṣitaḥ //
Khādiragṛhyasūtra
KhādGS, 2, 5, 29.0 upoṣitāya pariṇaddhākṣāyānugāpayet //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 2, 7, 4.1 aṣṭarātropoṣito brāhmīm utthāpya prajāpater hṛdayenābhigīya sahasrakṛtvaḥ prāśnīyācchrutinigādī bhavati //
SVidhB, 3, 1, 12.1 māsopoṣito bilvānāṃ dadhimadhughṛtāktānāṃ śrāyantīyenāṣṭasahasraṃ juhuyāt /
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
Āpastambagṛhyasūtra
ĀpGS, 7, 17.1 evam ata ūrdhvaṃ dakṣiṇāvarjam upoṣitābhyāṃ parvasu kāryaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Arthaśāstra
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 8.1 trirātropoṣitaḥ puṣyeṇa puruṣaghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
ArthaŚ, 14, 3, 10.1 trirātropoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 54.1 trirātropoṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Mahābhārata
MBh, 3, 80, 63.2 trirātropoṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 131.1 trirātropoṣitaḥ snātvā mucyate brahmahatyayā /
MBh, 3, 81, 155.2 badaraṃ bhakṣayet tatra trirātropoṣito naraḥ //
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 81, 164.2 trirātropoṣito rājann upavāsaparāyaṇaḥ /
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 26.1 tataḥ kanakhale snātvā trirātropoṣito naraḥ /
MBh, 3, 82, 37.2 sāmudrakam upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 82, 58.1 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 82, 135.2 trirātropoṣito vidvān sarvapāpaiḥ pramucyate //
MBh, 3, 83, 3.1 karatoyāṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 10.2 vājapeyam avāpnoti trirātropoṣito naraḥ //
MBh, 3, 83, 12.1 puṣpavatyām upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 83, 25.1 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ /
MBh, 13, 26, 11.2 karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ /
MBh, 13, 26, 17.2 trirātropoṣito bhūtvā mucyate brahmahatyayā //
MBh, 13, 26, 24.1 mahāpura upaspṛśya trirātropoṣito naraḥ /
MBh, 13, 26, 53.2 aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ //
MBh, 13, 63, 8.1 ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ /
MBh, 13, 63, 13.1 phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ /
MBh, 13, 63, 16.1 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ /
MBh, 13, 63, 22.1 anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ /
MBh, 13, 63, 25.1 atha pūrvāsvaṣāḍhāsu dadhipātrāṇyupoṣitaḥ /
MBh, 13, 80, 42.2 trirātropoṣitaḥ śrutvā gomatīṃ labhate varam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 5.1 atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ /
Daśakumāracarita
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
Divyāvadāna
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Kūrmapurāṇa
KūPur, 2, 26, 64.2 na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam //
KūPur, 2, 30, 22.2 śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ //
KūPur, 2, 33, 64.2 trirātropoṣitaḥ samyak pañcagavyena śudhyati //
KūPur, 2, 33, 99.1 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
KūPur, 2, 33, 103.1 ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ /
KūPur, 2, 36, 16.3 trirātropoṣitenātha ekarātroṣitena vā //
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 42, 2.1 trirātropoṣitastatra pūjayitvā maheśvaram /
Liṅgapurāṇa
LiPur, 2, 18, 46.1 upoṣitaḥ śuciḥ snātaḥ śuklāṃbaradharaḥ svayam /
LiPur, 2, 21, 39.1 evaṃ copoṣitaṃ śiṣyaṃ snātaṃ bhūṣitavigraham /
Matsyapurāṇa
MPur, 54, 28.1 bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ /
MPur, 56, 5.2 gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ //
MPur, 65, 2.1 vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā /
MPur, 101, 72.3 bhavedupoṣito bhūtvā karivratamidaṃ smṛtam //
MPur, 101, 79.1 trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham /
MPur, 107, 2.2 trirātropoṣito bhūtvā sarvakāmānavāpnuyāt //
MPur, 115, 13.2 upoṣitas tathābhyaṅgādrūpahīno vyajāyata //
MPur, 115, 14.1 upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam /
Nāṭyaśāstra
NāṭŚ, 2, 49.2 ācāryeṇa suyuktena trirātropoṣitena ca //
NāṭŚ, 3, 3.2 trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ //
Suśrutasaṃhitā
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 30, 36.2 kārttikyāṃ paurṇamāsyāṃ ca bhakṣayet tāmupoṣitaḥ //
Su, Cik., 39, 15.1 narānupoṣitāṃścāpi viriktavadupācaret /
Tantrākhyāyikā
TAkhy, 2, 303.1 svedoṣṇavāripānādinā ca parikliśyopoṣitaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 59.2 upoṣitāsmīti raviṃ tasmindṛṣṭe dadarśa ca //
ViPur, 6, 8, 36.2 arcayiṣyati govindaṃ mathurāyām upoṣitaḥ //
Viṣṇusmṛti
ViSmṛ, 9, 33.1 sacailasnātam āhūya sūryodaya upoṣitam /
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 22, 13.1 vaiśyāśauce brāhmaṇas trirātropoṣitaś ca //
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 55, 6.1 trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 97.1 sacailaṃ snātam āhūya sūryodaya upoṣitam /
YāSmṛ, 3, 302.1 trirātropoṣito japtvā brahmahā tv aghamarṣaṇam /
YāSmṛ, 3, 304.1 trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ /
Bhāratamañjarī
BhāMañj, 1, 941.1 tasmādūrdhvabhujaḥ so 'tha dvādaśāhamupoṣitaḥ /
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 52, 7.1 śuddhe triṣavaṇasnātastrirātropoṣito dvijaḥ /
GarPur, 1, 52, 16.2 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ //
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 120, 1.3 mārgaśīrṣe site pakṣe tṛtīyāyāmupoṣitaḥ //
GarPur, 1, 122, 2.1 āśvinasya site pakṣe ekādaśyāmupoṣitaḥ /
GarPur, 1, 131, 1.2 brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ /
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
GarPur, 1, 137, 3.1 trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham /
Kathāsaritsāgara
KSS, 3, 5, 6.2 trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat //
KSS, 4, 1, 143.1 trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
Rasaratnasamuccaya
RRS, 5, 226.2 upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //
Rasaratnākara
RRĀ, Ras.kh., 8, 110.1 tatastatra japaṃ kuryādahorātramupoṣitaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 192.2 upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //
Skandapurāṇa
SkPur, 7, 29.2 trirātropoṣitaścaiva arcayitvā vṛṣadhvajam /
SkPur, 22, 30.2 trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
Ānandakanda
ĀK, 1, 12, 9.2 upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 10.1 madhumāse site pakṣa ekādaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 73.3 upoṣitā sakṛdyena nākaprāptiṃ karoti sā //
SkPur (Rkh), Revākhaṇḍa, 56, 75.1 adya tvekādaśī puṇyā bālavṛddhair upoṣitā /
SkPur (Rkh), Revākhaṇḍa, 123, 2.1 tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 9.1 saptamyāmupavāsena taddine cāpyupoṣite /
SkPur (Rkh), Revākhaṇḍa, 166, 7.1 navamyāṃ ca mahārāja snātvā devīmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 19.1 jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 179.1 kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ /