Occurrences

Atharvaprāyaścittāni
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Mahābhārata

Atharvaprāyaścittāni
AVPr, 2, 9, 49.0 savyam agranthinā prasavyam agnibhiḥ parīyāt //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 6.1 amāvāsyāṃ rātriṃ suptaṃ jīvaviṣāṇe svaṃ mūtram ānīyāpasavyais triḥ pariṣiñcan parīyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 3.3 jāmī kumārī vā yā syāt patikāmā sāpi parīyāt /
Kāṭhakasaṃhitā
KS, 11, 6, 63.0 viśo 'bhivātam abhidhvaṃsayan parīyāt //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 3, 7, 2.1 svapato jīvaviṣāṇe svaṃ mūtram āsicyāpasalavi triḥ pariṣiñcan parīyāt /
Taittirīyāraṇyaka
TĀ, 5, 4, 13.2 tasmāt triḥ parītya na caturthaṃ parīyāt /
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
Mahābhārata
MBh, 5, 132, 39.1 mātaṅgo matta iva ca parīyāt sumahāmanāḥ /