Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 3, 15, 2.2 te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanam āharāṇi //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 3.0 padena caritvā rājānaṃ krītvohyātithyaṃ nirvapati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 15.1 atha rājānaṃ krītvā /
Arthaśāstra
ArthaŚ, 4, 2, 13.1 tulāmānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dviguṇā daṇḍāḥ //
Avadānaśataka
AvŚat, 4, 3.8 sa kārṣāpaṇadvayenāgaruṃ krītvā jetavanaṃ gataḥ /
Mahābhārata
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 12, 254, 8.2 krītvā vai prativikrīṇe parahastād amāyayā //
MBh, 13, 44, 6.1 dhanena bahunā krītvā sampralobhya ca bāndhavān /
MBh, 13, 65, 33.1 tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ /
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 116, 4.2 hanyād vā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ //
Manusmṛti
ManuS, 5, 32.1 krītvā svayaṃ vāpy utpādya paropakṛtam eva vā /
ManuS, 8, 222.1 krītvā vikrīya vā kiṃcid yasyehānuśayo bhavet /
Bodhicaryāvatāra
BoCA, 6, 89.2 yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu //
BoCA, 9, 137.1 paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām /
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
Divyāvadāna
Divyāv, 2, 279.0 yūyameva tasyāntikāt krītvānuprayacchata //
Kātyāyanasmṛti
KātySmṛ, 1, 227.2 vikrayādānasaṃbandhe krītvā dhanam ayacchati //
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 686.1 krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ /
KātySmṛ, 1, 687.1 krītvā gacchann anuśayaṃ krayī hastam upāgate /
KātySmṛ, 1, 698.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
Kūrmapurāṇa
KūPur, 2, 20, 45.1 krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 17.2 vikrīyāsaṃpradānaṃ ca krītvānuśaya eva ca //
NāSmṛ, 2, 9, 1.1 krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate /
NāSmṛ, 2, 9, 1.2 krītvānuśaya ity etad vivādapadam ucyate //
NāSmṛ, 2, 9, 2.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
NāSmṛ, 2, 9, 16.1 krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 258.2 krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk //
Bhāratamañjarī
BhāMañj, 13, 731.1 kṣīṇārthaḥ so 'rthaśeṣeṇa krītvā cātha vṛṣadvayam /
Garuḍapurāṇa
GarPur, 1, 104, 5.1 brahmasvaṃ kanyakāṃ krītvā vane rakṣo bhavedvṛṣaḥ /
Kathāsaritsāgara
KSS, 1, 6, 44.1 tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ /
KSS, 3, 5, 37.2 krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham //
KSS, 4, 1, 87.2 krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 1.0 krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ //