Occurrences

Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Kūrmapurāṇa

Vasiṣṭhadharmasūtra
VasDhS, 3, 61.1 adbhir eva kāñcanaṃ pūyate //
VasDhS, 23, 22.1 yaccānyan mahāpātakebhyaḥ sarvam etena pūyata iti //
Ṛgveda
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
Arthaśāstra
ArthaŚ, 4, 13, 43.1 tena tat pūyate pāpaṃ rājño daṇḍāpacārajam /
Mahābhārata
MBh, 3, 129, 17.2 pūyate duṣkṛtāccaiva samupaspṛśya bhārata //
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 12, 35, 30.2 api sā pūyate tena na tu bhartā praduṣyate //
MBh, 12, 36, 4.1 ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ /
MBh, 12, 36, 5.1 saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ /
MBh, 12, 36, 6.1 kratunā cāśvamedhena pūyate nātra saṃśayaḥ /
MBh, 12, 159, 48.3 agniṣṭomena vā samyag iha pretya ca pūyate //
MBh, 13, 26, 10.2 kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam //
MBh, 13, 61, 16.2 api gocarmamātreṇa bhūmidānena pūyate //
Manusmṛti
ManuS, 2, 62.1 hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ /
ManuS, 8, 83.1 satyena pūyate sākṣī dharmaḥ satyena vardhate /
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 254.2 japaṃs taratsamandīyaṃ pūyate mānavas tryahāt //
Kūrmapurāṇa
KūPur, 2, 13, 15.1 hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
KūPur, 2, 34, 40.2 pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate //