Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Vaitānasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha

Atharvaveda (Paippalāda)
AVP, 4, 40, 4.1 satyāt sambhūto vadati taṇḍulān kṣīra āvapan /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 26.1 tān abhighārya juhoti iyaṃ nāry upabrūte 'gnau lājān āvapantī /
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 6.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 4.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 10.2 iyaṃ nāryupabrūte 'gnau lājān āvapantī /
Vaitānasūtra
VaitS, 5, 1, 32.1 kṛte yonāv ity oṣadhīr āvapantam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 11.1 ahīnasūktāni ṣaḍahastotriyān āvapatsu //
Mahābhārata
MBh, 13, 89, 5.2 jñātīnāṃ tu bhavecchreṣṭho maghāsu śrāddham āvapan //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 60.2 āvapantīṃ svaśāvānām īkṣe putravatīm iti //