Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 14.1 tam upanayet ṣaṣṭhaṃ yājayet //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 1.0 garbhāṣṭameṣu brāhmaṇam upanayet //
GobhGS, 3, 1, 13.0 nācariṣyantaṃ saṃvatsaram upanayet //
Khādiragṛhyasūtra
KhādGS, 2, 4, 1.0 aṣṭame varṣe brāhmaṇamupanayet //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 1.0 aṣṭavarṣaṃ brāhmaṇam upanayed garbhāṣṭame vā //
Vasiṣṭhadharmasūtra
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
Vārāhagṛhyasūtra
VārGS, 5, 1.1 garbhāṣṭameṣu brāhmaṇamupanayet /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 1.0 aṣṭame varṣe brāhmaṇam upanayet //
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 29.0 tiṣṭhaṃs tiṣṭhantam upanayet //
Mahābhārata
MBh, 12, 104, 10.3 vaśaṃ copanayecchatrūnnihanyācca puraṃdara //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Viṣṇusmṛti
ViSmṛ, 29, 6.1 nopanayet //
ViSmṛ, 54, 22.1 taṃ ca bhūyaścopanayet //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 3.2 yadi nopanayed grāso mahāhir iva diṣṭabhuk //
Garuḍapurāṇa
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
Rasaratnasamuccaya
RRS, 8, 30.1 tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /