Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 22.0 saṃsthitahomeṣu yat kiṃ cedaṃ varuṇa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 6.0 saṃsthitahomeṣu pṛtanājitaṃ sahamānam iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 2, 15.0 uru viṣṇo vikramasveti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 3, 15.0 vaiśvānaro na ūtaya iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 4, 6.2 idāvatsarāyeti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 6, 7.2 vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 4.0 saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 9.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 16.0 tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 21.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 28.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 33.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 38.0 sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 22, 5.1 madhyame puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopavapati rakṣasāṃ bhāgo 'sīti //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 11.0 śūrpeṇa śeṣam agnāv opya prāgudīcīm abhyutkrāmayanty ekam iṣa iti //
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 3, 7, 16.0 śūrpeṇa śeṣam agnāv opyānatipraṇītasyārdhaṃ vrajati //
Jaiminīyabrāhmaṇa
JB, 1, 46, 21.0 nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam //
Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 2, 2, 5.0 ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān //
KauśS, 2, 2, 18.0 maiśradhānye mantha opya dadhimadhumiśram aśnāti //
KauśS, 2, 5, 5.0 dṛtivastyor opya śarkarāḥ //
KauśS, 3, 4, 7.0 ayaṃ no nabhasas patiḥ iti palye 'śmānaṃ saṃprokṣyānvṛcaṃ kāśī opyāvāpayati //
KauśS, 4, 2, 32.0 āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti //
KauśS, 7, 1, 10.0 upasthās ta iti trīṇyopyātikrāmati //
KauśS, 11, 8, 9.0 ulūkhala opya trir avahantīti //
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ //
KauśS, 14, 1, 22.1 tasyāṃ vrīhiyavāv opya //
Khādiragṛhyasūtra
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
Kāṭhakasaṃhitā
KS, 12, 3, 34.0 utsaṅge pātrāṇy opyaitad rūpaṃ kṛtvā yat tārpyāṇi viṣīvyanti //
Mānavagṛhyasūtra
MānGS, 2, 2, 3.0 pavitrāntarhite 'pa ānīya taṇḍulānopya mekṣaṇena pradakṣiṇaṃ paryāyuvañjīvataṇḍulaṃ śrapayati //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 56.1 puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopāsyati praviddho rakṣasāṃ bhāga iti //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 7.0 keśān prakīrya pāṃsūn opyaikavāsaso dakṣiṇāmukhāḥ sakṛd upamajjyottīryopaviśanti //
Āpastambagṛhyasūtra
ĀpGS, 5, 3.1 athāsyā añjalāv upastīrya dvir lājān opyābhighārayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 18.0 uttamam opya vācaṃ visṛjate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 15.1 opyopya haike lājān pariṇayanti tathottame āhutī na saṃnipatataḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 13.5 yathaiva tasyābhyavaharaṇaṃ tathāpādāya bhasmanaḥ pratyetyokhāyām opyopatiṣṭhate /
ŚBM, 6, 8, 2, 8.1 apādāya bhasmanaḥ pratyetyokhāyām opyopatiṣṭhate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 6.0 puṃnāmno vṛkṣasya sakṣīrānt sapalāśānt sakuśān opya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //
ŚāṅkhŚS, 4, 15, 8.3 purāṇe kumbhe śarīrāṇyopya /