Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Āryāsaptaśatī
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 7, 1, 7.0 tām u ha girijāya bābhravyāyāmanuṣyaḥ provāca tato hainām etadarvāṅ manuṣyā adhīyate 'dhīyate //
AB, 7, 1, 7.0 tām u ha girijāya bābhravyāyāmanuṣyaḥ provāca tato hainām etadarvāṅ manuṣyā adhīyate 'dhīyate //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 6, 13.0 nānuṣṭubho 'dhīyate //
Gopathabrāhmaṇa
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
GB, 1, 1, 29, 21.0 śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 4.1 hutvā trīn ādito 'nuvākānadhīyate //
HirGS, 2, 20, 9.2 hutvā prathamenānuvākenādhīyate /
Jaiminigṛhyasūtra
JaimGS, 1, 15, 3.0 ata ūrdhvam abhreṣu nādhīyate //
JaimGS, 2, 3, 12.0 tatrādhvaryavaḥ kecid adhīyate madhyamaṃ piṇḍaṃ patnī prāśnīyāt prajākāmasya tathā śrāddhasya sthālīpākaṃ vā //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 2.0 atraivāvedanukramakramaṇam anu mantrān ity adhīyate //
Mahābhārata
MBh, 1, 1, 51.2 tathoparicarādyanye viprāḥ samyag adhīyate //
MBh, 1, 58, 17.2 sāṅgopaniṣadān vedān viprāścādhīyate tadā //
MBh, 12, 68, 34.2 yuktāścādhīyate śāstraṃ yadā rakṣati bhūmipaḥ //
MBh, 12, 74, 9.2 naiṣāṃ putrā vedam adhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti //
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 78, 11.1 adhīyate 'dhyāpayanti yajante yājayanti ca /
MBh, 12, 262, 31.2 ye bhuñjate ye dadate yajante 'dhīyate ca ye /
MBh, 12, 306, 48.1 sāṅgopāṅgān api yadi pañca vedān adhīyate /
MBh, 13, 90, 27.1 adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca /
Manusmṛti
ManuS, 4, 125.2 kramataḥ pūrvam abhyasya paścād vedam adhīyate //
Rāmāyaṇa
Rām, Yu, 26, 18.1 juhvatyagnīṃśca vidhivad vedāṃścoccair adhīyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 70.1 āsīc ca mama kā etā viṭaśāstram adhīyate /
Kūrmapurāṇa
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
Matsyapurāṇa
MPur, 142, 48.3 ṛṣayastapasā vedānahorātramadhīyate //
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
MPur, 144, 42.2 adhīyate tadā vedāñchūdrā dharmārthakovidāḥ //
Suśrutasaṃhitā
Su, Sū., 2, 10.2 nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam //
Āryāsaptaśatī
Āsapt, 1, 50.2 kavimāṇavakā dūtīvyākhyātam adhīyate bhāvam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 37.0 tena adhīyate ityadhyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 42.0 adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ //