Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Laṅkāvatārasūtra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Kathāsaritsāgara
Mṛgendraṭīkā
Śukasaptati
Śyainikaśāstra
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 11, 25.2 yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā //
Ca, Nid., 5, 15.1 evameva vikāro 'pi taruṇaḥ sādhyate sukham /
Ca, Nid., 5, 15.2 vivṛddhaḥ sādhyate kṛcchrādasādhyo vāpi jāyate //
Ca, Nid., 8, 33.1 sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate /
Ca, Nid., 8, 33.2 sādhyate kṛcchrasādhyastu yatnena mahatā cirāt //
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Mahābhārata
MBh, 3, 34, 32.1 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat /
MBh, 12, 206, 1.2 rajasā sādhyate mohastamasā ca nararṣabha /
MBh, 12, 262, 28.1 sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ /
Manusmṛti
ManuS, 9, 294.2 yena yat sādhyate kāryaṃ tat tasminśreṣṭham ucyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 285.2 asti me guru kartavyaṃ sādhyate tac ca tair iti //
Kumārasaṃbhava
KumSaṃ, 2, 33.2 dīrghikākamalonmeṣo yāvanmātreṇa sādhyate //
Kātyāyanasmṛti
KātySmṛ, 1, 191.2 prativākyagataṃ brūyāt sādhyate taddhi netarat //
KātySmṛ, 1, 213.2 tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam //
Kāvyālaṃkāra
KāvyAl, 3, 14.1 upamānena yattattvamupameyasya sādhyate /
Laṅkāvatārasūtra
LAS, 2, 111.2 grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate //
Suśrutasaṃhitā
Su, Sū., 25, 46.2 vikāraḥ sādhyate kaścic caturbhir api karmabhiḥ //
Su, Cik., 5, 14.3 vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.28 iha loke prameyavastu pramāṇena sādhyate /
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
Kathāsaritsāgara
KSS, 1, 5, 11.1 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
KSS, 2, 5, 89.2 sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti //
KSS, 3, 1, 10.2 sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 10.0 paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 7.0 tad etat siddhaṃ sādhyata ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
Śukasaptati
Śusa, 7, 5.6 asādhyaṃ sādhyate kasya kāle 'smin atitheraho //
Śyainikaśāstra
Śyainikaśāstra, 3, 48.2 sādhyate yā pṛthaklīnaiścaturdhā sā tu bhidyate //
Śyainikaśāstra, 3, 53.1 aparā gajakālyeti sādhyate sāśvasādibhiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.10 viṣavatsthāpitaṃ tāmraṃ yatnataḥ sādhyate hi tat /
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 33.2, 6.0 dṛḍhaśarīreṇa vāñchitaṃ sādhyate na tv anyathā //
Rasasaṃketakalikā
RSK, 2, 16.1 tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /
Uḍḍāmareśvaratantra
UḍḍT, 15, 5.1 bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate /