Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa

Mahābhārata
MBh, 2, 62, 21.2 ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati //
MBh, 3, 52, 17.1 na tvenaṃ śaknuvanti sma vyāhartum api kiṃcana /
MBh, 5, 3, 5.2 labhate pariṣanmadhye vyāhartum akutobhayaḥ //
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 337, 15.2 nārāyaṇād idaṃ janma vyāhartum upacakrame //
Rāmāyaṇa
Rām, Bā, 61, 14.2 krodhasaṃraktanayano vyāhartum upacakrame //
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 66, 39.2 tenaiva strīsvabhāvena vyāhartum upacakrame //
Rām, Ay, 93, 38.2 āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ //
Rām, Yu, 103, 1.2 hṛdayāntargatakrodho vyāhartum upacakrame //
Rām, Utt, 47, 13.2 śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha //
Rām, Utt, 50, 1.2 tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame //
Rām, Utt, 50, 10.2 durvāsāḥ sumahātejā vyāhartum upacakrame //
Rām, Utt, 57, 27.2 krodhena mahatāviṣṭo vyāhartum upacakrame //
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 95, 17.2 avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 55.2 yasmāt vyāhartum ārabdhaḥ pratiṣiddho na kenacit //
BKŚS, 2, 56.1 ity uktaḥ kṣitipālena vyāhartum upacakrame /
BKŚS, 5, 88.2 tadā svavṛttaṃ sā vadhvai vyāhartum upacakrame //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 14.3 pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ //