Occurrences

Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Rāmāyaṇa
Amaruśataka
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Rasaratnākara

Jaiminīyabrāhmaṇa
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
Khādiragṛhyasūtra
KhādGS, 1, 1, 25.0 ayajñiyāṃ vā vyāhṛtya mahāvyāhṛtīr japet vā //
Rāmāyaṇa
Rām, Yu, 75, 11.2 vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate //
Amaruśataka
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
Harṣacarita
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kirātārjunīya
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kumārasaṃbhava
KumSaṃ, 2, 62.1 iti vyāhṛtya vibudhān viśvayonis tirodadhe /
Kūrmapurāṇa
KūPur, 1, 9, 78.1 evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 17, 37.2 evaṃ vyāhṛtya viśvātmā svarūpamakarottadā //
LiPur, 1, 41, 63.3 evaṃ vyāhṛtya viprendramanugṛhya ca taṃ ghṛṇī //
Matsyapurāṇa
MPur, 47, 202.2 iti vyāhṛtya tānkāvyo jagāmātha yathāgatam //
Rasaratnākara
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //