Occurrences

Laṅkāvatārasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Spandakārikānirṇaya

Laṅkāvatārasūtra
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 191.0 tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate //
PABh zu PāśupSūtra, 2, 19, 8.0 āha yadyevaṃ tasmāducyatāṃ harṣāṇāṃ ko doṣo'bhivyajyate //
PABh zu PāśupSūtra, 5, 34, 58.0 viṣayakṣaye ca punarviṣayiṇāṃ tīvraduḥkhamabhivyajyate //
PABh zu PāśupSūtra, 5, 39, 32.0 paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 23.1 vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke //
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 62.2, 1.5 sattvapuruṣāntarajñānāt tattvaṃ puruṣasyābhivyajyate /
SKBh zu SāṃKār, 64.2, 1.7 utpadyate 'bhivyajyate jñānaṃ pañcaviṃśatitattvajñānaṃ puruṣasyeti /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 arciḥsaṃtānavad nābhivyajyata devadrohādityādi //
NiSaṃ zu Su, Sū., 14, 16.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam adhikamadhyahīnabhedena vraṇaḥ iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //