Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaratnākara
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 7, 2.0 tad āhur na yajñe rakṣasāṃ kīrtayet kāni rakṣāṃsy ṛterakṣā vai yajña iti //
AB, 2, 7, 3.0 tad u vā āhuḥ kīrtayed eva //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 6.0 atha yad uccaiḥ kīrtayed īśvaro hāsya vāco rakṣobhāṣo janitoḥ //
Gopathabrāhmaṇa
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
Kāṭhakasaṃhitā
KS, 10, 8, 48.0 saṃvatsaraṃ purā manaso na kīrtayet //
KS, 19, 10, 83.0 tasmād agnicito nāślīlaṃ kīrtayet //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 12, 12.0 saṃvatsaraṃ nu purā manaso na kīrtayet //
Taittirīyāraṇyaka
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 12.1 agnicidvasotmībhayā...rta pāpaṃ kīrtayen na kaṃcana pratyavarohet //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 30.0 gotreṇa vā kīrtayet //
Āpastambaśrautasūtra
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
Mahābhārata
MBh, 12, 297, 13.2 krodham utsṛjya dattvā ca nānutapyen na kīrtayet //
MBh, 13, 95, 85.1 idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet /
Manusmṛti
ManuS, 2, 124.1 bhoḥśabdaṃ kīrtayed ante svasya nāmno 'bhivādane /
ManuS, 2, 203.2 asaṃśrave caiva guror na kiṃcid api kīrtayet //
ManuS, 3, 221.2 pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham //
ManuS, 4, 110.2 tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //
ManuS, 4, 111.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
Harivaṃśa
HV, 4, 26.1 yaś cainaṃ kīrtayen nityaṃ pṛthor vainyasya saṃbhavam /
Kāmasūtra
KāSū, 4, 2, 65.2 visrambhād vāpyupālambhastam anyāsu na kīrtayet //
Kātyāyanasmṛti
KātySmṛ, 1, 773.1 yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām /
KātySmṛ, 1, 774.1 aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
Kūrmapurāṇa
KūPur, 2, 14, 69.2 tryahaṃ na kīrtayed brahma rājño rāhośca sūtake //
KūPur, 2, 14, 70.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
KūPur, 2, 16, 73.1 nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
KūPur, 2, 22, 92.2 kīrtayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ //
KūPur, 2, 44, 119.1 evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 56.1 etajjñātvā purāṇasya saṃkṣepaṃ kīrtayettu yaḥ /
LiPur, 1, 8, 14.1 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ /
LiPur, 1, 21, 89.3 ya idaṃ kīrtayedbhaktyā brahmanārāyaṇastavam //
LiPur, 1, 21, 92.2 kīrtayedvā satāṃ madhye sa yāti brahmaṇo'ntikam //
LiPur, 1, 36, 79.1 ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ /
LiPur, 1, 70, 343.2 āpatsvapi ca sarvāsu devyā nāmāni kīrtayet //
LiPur, 1, 103, 69.1 tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ /
LiPur, 2, 6, 21.1 mahādeva mahādeva mahādeveti kīrtayet /
LiPur, 2, 21, 82.2 nārudraḥ kīrtayed rudraṃ nārudro rudramāpnuyāt //
Matsyapurāṇa
MPur, 7, 25.1 homaḥ śuklatilaiḥ kāryaḥ kāmanāmāni kīrtayet /
MPur, 43, 51.2 yastasya kīrtayennāma kalyamutthāya mānavaḥ //
MPur, 60, 37.2 umā ca dānakāle tu prīyatāmiti kīrtayet //
MPur, 63, 22.1 kramānmāghādi sarvatra prīyatāmiti kīrtayet /
MPur, 67, 23.2 sūryagrahe sūryanāma sadā mantreṣu kīrtayet //
MPur, 68, 17.1 kīrtayetsūryadevatyaṃ saptarcaṃ ca ghṛtāhutīḥ /
MPur, 71, 10.1 gītavāditranirghoṣaṃ devadevasya kīrtayet /
MPur, 76, 8.1 pratimāsaṃ ca saptamyāmekaikaṃ nāma kīrtayet /
MPur, 93, 34.2 agnirmūrdhā divo mantra iti bhaumāya kīrtayet //
MPur, 102, 26.3 arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet //
Viṣṇupurāṇa
ViPur, 1, 12, 101.1 yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi /
Viṣṇusmṛti
ViSmṛ, 68, 39.1 na brahma kīrtayet //
ViSmṛ, 71, 72.1 nāślīlaṃ kīrtayet //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 48.1 prayataḥ kīrtayetprātaḥ samavāye dvijanmanām /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 61.2 tadā na kīrtayet kaścin muktidaṃ devam acyutam //
KAM, 1, 222.2 yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet //
Rasaratnākara
RRĀ, V.kh., 1, 66.1 sarveṣāṃ rasasiddhānāṃ nāmāni kīrtayettadā /
Tantrāloka
TĀ, 21, 60.2 na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet //
Haribhaktivilāsa
HBhVil, 3, 35.2 śayanād utthito yas tu kīrtayen madhusūdanam /
HBhVil, 3, 154.1 tato nirgatya nilayānnāmānīmāni kīrtayet /
HBhVil, 4, 114.1 sakṛn nārāyaṇetyādi vacanaṃ tatra kīrtayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 69, 16.1 bhaktyā yaḥ kīrtayen nityaṃ tasya pāpaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 129, 6.1 snātvādau pātakī brahmannatvā tu kīrtayed agham /