Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Bhāgavatapurāṇa
Mukundamālā

Mahābhārata
MBh, 1, 61, 83.7 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya /
MBh, 1, 108, 1.3 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya //
MBh, 1, 109, 2.2 tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya //
MBh, 1, 109, 4.2 teṣām ājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya //
MBh, 3, 236, 4.2 praveśaṃ vistareṇa tvaṃ vaiśampāyana kīrtaya //
Rāmāyaṇa
Rām, Ay, 52, 9.3 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya //
Harivaṃśa
HV, 3, 1.3 utpattiṃ vistareṇaiva vaiśaṃpāyana kīrtaya //
HV, 4, 19.2 vistareṇa pṛthor janma vaiśampāyana kīrtaya /
HV, 4, 21.1 teṣāṃ pātraviśeṣāṃś ca vaiśaṃpāyana kīrtaya /
HV, 4, 22.2 kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya //
HV, 7, 1.3 teṣāṃ pūrvavisṛṣṭiṃ ca vaiśaṃpāyana kīrtaya //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 45.2 arthāya jātasya yaduṣv ajasya vārttāṃ sakhe kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 5, 16.2 cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam //
BhāgPur, 3, 20, 6.1 tā naḥ kīrtaya bhadraṃ te kīrtanyodārakarmaṇaḥ /
Mukundamālā
MukMā, 1, 26.1 jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śṛṇu /