Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī

Mahābhārata
MBh, 5, 13, 6.2 evaṃ bhavatu suśroṇi yathā mām abhibhāṣase /
MBh, 10, 12, 28.2 noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase //
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
Rāmāyaṇa
Rām, Ay, 58, 8.2 samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase //
Rām, Ki, 20, 4.2 kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase //
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Utt, 17, 21.1 kaśca tāvad asau yaṃ tvaṃ viṣṇur ityabhibhāṣase /
Bhāratamañjarī
BhāMañj, 1, 1115.2 aho nindyamasatsevyaṃ dharmajño 'pyabhibhāṣase //
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //