Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Skandapurāṇa
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 1, 30.1 luptavyāyāmaḥ pravrajed āpṛcchya dharmasthān //
Mahābhārata
MBh, 1, 205, 18.3 anupraviśya rājānam āpṛcchya ca viśāṃ pate //
MBh, 2, 42, 39.2 prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ /
MBh, 3, 299, 25.2 prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān //
MBh, 4, 1, 2.68 prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān /
MBh, 5, 113, 16.2 uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam //
MBh, 8, 23, 39.2 āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam //
MBh, 8, 50, 40.2 āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca /
MBh, 13, 12, 49.1 evam astviti coktvā tām āpṛcchya tridivaṃ gataḥ /
Rāmāyaṇa
Rām, Bā, 9, 22.1 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca /
Rām, Bā, 10, 23.1 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ /
Rām, Bā, 73, 1.2 āpṛcchya tau ca rājānau jagāmottaraparvatam //
Rām, Bā, 73, 2.2 āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm //
Rām, Ay, 1, 4.1 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam /
Rām, Ay, 31, 4.2 sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate //
Rām, Ay, 51, 8.1 teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam /
Rām, Ay, 64, 22.1 sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam /
Rām, Ki, 60, 13.1 jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ /
Rām, Yu, 60, 8.1 sa evam uktvā tridaśendraśatrur āpṛcchya rājānam adīnasattvaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 26.2 athāpṛcchyeśvaraṃ vaidyo yatnenāśu tam āharet //
AHS, Cikitsitasthāna, 11, 44.1 iti rājānam āpṛcchya śastraṃ sādhvavacārayet /
AHS, Cikitsitasthāna, 15, 78.1 dadyād āpṛcchya tajjñātīn pātuṃ madyena kalkitam /
Kūrmapurāṇa
KūPur, 2, 14, 10.2 anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ //
Matsyapurāṇa
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
Suśrutasaṃhitā
Su, Cik., 7, 29.2 tasmād āpṛcchya kartavyamīśvaraṃ sādhukāriṇā //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Kathāsaritsāgara
KSS, 4, 1, 83.2 yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ //
Skandapurāṇa
SkPur, 12, 27.2 evamuktvā tadā deva āpṛcchya himavatsutām /
Śukasaptati
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 2, 1.2 śukamāpṛcchya calitā śukastāmidamabravīt //
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Haribhaktivilāsa
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 18.2 pañcāgnau śoṣayeddehamāpṛcchya dvijasattamān //