Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Sātvatatantra

Avadānaśataka
AvŚat, 2, 2.2 sā bhagavato vicitralakṣaṇojjvalakāyaṃ dṛṣṭvā atyarthaṃ prasādaṃ labdhavatī /
Mahābhārata
MBh, 1, 2, 87.3 draupadīṃ labdhavān atra madhye sarvamahīkṣitām /
MBh, 1, 2, 120.2 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 126.23 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 25, 3.4 tato niṣādān samprāpto ratiṃ cāpyatra labdhavān /
MBh, 1, 33, 4.4 mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam //
MBh, 1, 55, 33.1 labdhavāṃstatra bībhatsur bhāryāṃ rājīvalocanām /
MBh, 1, 129, 14.2 tvam apyaguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān //
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 198, 5.2 diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ //
MBh, 3, 75, 25.2 sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam //
MBh, 3, 85, 20.2 naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān //
MBh, 3, 126, 35.2 śakrasyārdhāsanaṃ rājaṃllabdhavān amitadyutiḥ //
MBh, 3, 136, 4.2 bhavenmama suto 'martya iti taṃ labdhavāṃś ca saḥ //
MBh, 5, 107, 16.2 labdhavān yudhyamānau dvau bṛhantau gajakacchapau //
MBh, 5, 114, 16.2 samaye deśakāle ca labdhavān sutam īpsitam //
MBh, 5, 151, 10.2 na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ //
MBh, 7, 119, 19.1 sa tena varadānena labdhavān bhūridakṣiṇam /
MBh, 9, 38, 22.2 brāhmaṇyaṃ labdhavāṃstatra viśvāmitro mahāmuniḥ //
MBh, 9, 38, 32.2 brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ /
MBh, 9, 39, 1.3 sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃstadā //
MBh, 9, 42, 41.1 senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā /
MBh, 9, 62, 2.2 na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam //
MBh, 12, 160, 73.1 yayātir nahuṣāccāpi pūrustasmācca labdhavān /
MBh, 12, 273, 56.2 brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān //
MBh, 13, 18, 3.1 labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana /
Rāmāyaṇa
Rām, Utt, 3, 21.1 bhagavaṃllabdhavān asmi varaṃ kamalayonitaḥ /
Rām, Utt, 11, 4.2 yastvaṃ tribhuvanaśreṣṭhāllabdhavān varam īdṛśam //
Rām, Utt, 18, 12.1 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam /
Rām, Utt, 25, 9.2 varāṃste labdhavān putraḥ sākṣāt paśupater iha //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 116.2 varaṃ labdhavatī tasmāt tāṃ mām eva nibodha tām //
BKŚS, 10, 204.1 yā sakhībhir vinā nidrāṃ naiva labdhavatī purā /
Harivaṃśa
HV, 8, 44.2 bhrātā śanaiścaraś cāsya grahatvaṃ sa tu labdhavān //
Kūrmapurāṇa
KūPur, 1, 24, 38.2 dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavānīśvareśvaram //
KūPur, 1, 24, 41.2 labdhavān paramaṃ yogaṃ granthakāratvamuttamam //
KūPur, 2, 11, 132.1 yadahaṃ labdhavān rudrād vāmadevādanuttamam /
KūPur, 2, 39, 31.2 tapasārādhya viśveśaṃ labdhavān yogamuttamam //
Liṅgapurāṇa
LiPur, 1, 30, 36.1 kṣayaṃ jaghāna pādena vajrāsthitvaṃ ca labdhavān /
LiPur, 1, 35, 27.2 vajrāsthitvam avadhyatvam adīnatvaṃ ca labdhavān //
LiPur, 1, 65, 11.1 labdhavāndevadevasya prabhāvācchūlapāṇinaḥ /
LiPur, 1, 65, 17.1 labdhavān bhagavāṃścakraṃ kṛṣṇaḥ kālāgnisannibham /
LiPur, 1, 65, 48.2 taṇḍisaṃjñaṃ dvijaṃ tasmāllabdhavāndvijasattamāḥ //
LiPur, 1, 65, 50.1 labdhavāngāṇapatyaṃ ca brahmayonirdvijottamaḥ /
LiPur, 1, 69, 74.2 divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā //
LiPur, 1, 94, 19.2 vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam //
LiPur, 1, 97, 31.1 kathaṃcillabdhavān śakraḥ śacīmekāṃ praṇamya mām /
LiPur, 1, 107, 2.3 upamanyuḥ samabhyarcya tapasā labdhavānphalam //
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
LiPur, 2, 3, 1.2 mārkaṇḍeya mahāprājña kena yogena labdhavān /
LiPur, 2, 8, 12.1 labdhavānparameśānācchaṅkarātparamātmanaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.3 gatavanto labdhavanto jyotiḥ svargam iti /
Viṣṇupurāṇa
ViPur, 3, 1, 25.2 manvantarādhipān etāṃllabdhavān ātmavaṃśajān //
Kathāsaritsāgara
KSS, 1, 2, 65.2 labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava //
Rasahṛdayatantra
RHT, 3, 2.2 avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //
Skandapurāṇa
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 44.1 so 'pi durvāsastuṣṭāt kanyāratnaṃ ca labdhavān /
GokPurS, 9, 77.2 dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān //
GokPurS, 10, 53.2 bāṇāsuraṃ vijitvā tu svapautraṃ labdhavān nṛpa //
GokPurS, 10, 67.1 prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān /
Mugdhāvabodhinī
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
Sātvatatantra
SātT, 9, 52.1 bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate /