Occurrences

Ṛgveda
Mahābhārata
Laṅkāvatārasūtra
Bhāgavatapurāṇa

Ṛgveda
ṚV, 1, 165, 3.2 sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme //
Mahābhārata
MBh, 1, 73, 19.6 pṛcchase māṃ kastvam asi rūpavīryabalānvitaḥ /
MBh, 4, 23, 22.2 tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva //
MBh, 5, 66, 6.1 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati /
MBh, 12, 66, 3.1 yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira /
MBh, 12, 321, 5.2 gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha /
MBh, 13, 100, 3.2 papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām //
Laṅkāvatārasūtra
LAS, 2, 89.1 lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham /
LAS, 2, 89.1 lakṣaṇaṃ pṛcchase kena nairātmyaṃ pṛcchase katham /
LAS, 2, 89.2 garbhā naiyāyikāḥ kena pṛcchase māṃ jinaurasāḥ //
LAS, 2, 92.1 taruvallyaḥ kathaṃ kena pṛcchase māṃ jinaurasa /
LAS, 2, 93.1 vaṃśaḥ kaste guruḥ kena pṛcchase māṃ jinaurasa /
LAS, 2, 96.2 cittaṃ hi bhūmayaḥ sapta pṛcchase māṃ jinaurasa /
Bhāgavatapurāṇa
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //