Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Mahābhārata
MBh, 1, 65, 39.2 ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta //
MBh, 1, 82, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 2, 59, 6.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 3, 222, 11.2 udvijeta tadaivāsyāḥ sarpād veśmagatād iva //
MBh, 12, 288, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 13, 77, 16.1 gavāṃ mūtrapurīṣasya nodvijeta kadācana /
MBh, 13, 107, 56.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
Manusmṛti
ManuS, 2, 162.1 sammānād brāhmaṇo nityam udvijeta viṣād iva /
Rāmāyaṇa
Rām, Su, 28, 40.1 kathaṃ nu khalu vākyaṃ me śṛṇuyānnodvijeta ca /
Matsyapurāṇa
MPur, 36, 8.2 yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām //
Viṣṇusmṛti
ViSmṛ, 96, 9.1 abhipūjitalābhād udvijeta //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 31.1 nodvijeta janād dhīro janaṃ codvejayen na tu /