Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 186, 3.1 preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ /
ṚV, 2, 20, 4.1 tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca /
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 5, 34, 9.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ /
ṚV, 6, 35, 5.1 tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe /
ṚV, 6, 44, 4.1 tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim /
ṚV, 7, 6, 4.2 tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn //
ṚV, 7, 34, 16.1 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan //
ṚV, 7, 66, 7.1 prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam /
ṚV, 8, 65, 5.1 indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt /
ṚV, 10, 122, 1.1 vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam /