Occurrences

Jaiminigṛhyasūtra
Bodhicaryāvatāra
Kūrmapurāṇa
Suśrutasaṃhitā
Śatakatraya
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
Bodhicaryāvatāra
BoCA, 5, 37.2 diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ //
Kūrmapurāṇa
KūPur, 2, 33, 91.2 dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret //
Suśrutasaṃhitā
Su, Cik., 24, 92.4 nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta /
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Śatakatraya
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
Haribhaktivilāsa
HBhVil, 1, 118.3 samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 14.1 yamalokaṃ na vīkṣeta manujaḥ sa kadācana /