Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 3, 80.2 vatsa veda ihāsyatām /
MBh, 1, 200, 11.2 āśīrbhir vardhayitvā tu tam uvācāsyatām iti //
MBh, 1, 212, 1.25 āsyatām āsyatāṃ sarvai ramaṇīye śilātale /
MBh, 1, 212, 1.25 āsyatām āsyatāṃ sarvai ramaṇīye śilātale /
MBh, 2, 19, 35.2 āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān //
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 156, 4.2 pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt //
MBh, 12, 329, 22.2 kva gamiṣyatha āsyatāṃ tāvanmayā saha śreyo bhaviṣyatīti /
MBh, 13, 10, 15.3 āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava //
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 13, 20, 68.3 āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me //
MBh, 15, 34, 24.2 dhṛtarāṣṭraṃ mahīpālam āsyatām ityabhāṣata //
MBh, 16, 9, 3.2 āsyatām iti covāca prasannātmā mahāmuniḥ //
Manusmṛti
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
Rāmāyaṇa
Rām, Ār, 11, 23.2 kuśalapraśnam uktvā ca āsyatām iti so 'bravīt //
Rām, Ār, 44, 34.1 iyaṃ bṛsī brāhmaṇa kāmam āsyatām idaṃ ca pādyaṃ pratigṛhyatām iti /
Amaruśataka
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 121.1 ahaṃ tān uktavān asmi mā palāyadhvam āsyatām /
BKŚS, 7, 62.2 tato yāta nirāśaṅkā nāsti ced āsyatām iti //
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 13, 26.2 udvejayasi bhartāram apasṛtyāsyatām iti //
BKŚS, 14, 27.2 tat tan mānasavegas te bhrātā dātāsyatām iti //
BKŚS, 20, 184.1 abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām /
BKŚS, 20, 316.1 athoktaṃ tena yady evaṃ vivikte kvacid āsyatām /
BKŚS, 21, 23.2 muhūrtakam anutkaṇṭhair iha yuṣmābhir āsyatām //
BKŚS, 21, 100.1 āsyatām atra mitreti vadantyā śūnyayā tayā /
BKŚS, 22, 236.1 asya ratnasya mūlyena yathāsukham ihāsyatām /
Kūrmapurāṇa
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
Liṅgapurāṇa
LiPur, 1, 29, 20.1 ko bhavāniti cāhustaṃ āsyatāmiti cāparāḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 5, 11, 18.1 sunivāteṣu deśeṣu yathājoṣamihāsyatām /
ViPur, 5, 18, 34.1 athāha kṛṣṇamakrūro bhavadbhyāṃ tāvadāsyatām /
Hitopadeśa
Hitop, 2, 83.1 damanako vihasyāha mitra tūṣṇīm āsyatām /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 6.1 sūtam āha mahāprājñam āsyatām iti sādaram /