Occurrences

Bhāradvājagṛhyasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
Āpastambagṛhyasūtra
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 23, 1.0 kākātanyā macakacātanyāḥ kośātakyā bṛhatyāḥ kālaklītakasyeti mūlāni peṣayitvopalepayed deśaṃ yasmin prajāyeta rakṣasām apahatyai //
Arthaśāstra
ArthaŚ, 14, 3, 30.1 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet //
ArthaŚ, 14, 3, 83.1 dagdhān vṛṣamūtreṇa peṣayitvā navakumbham antarlepayet //
Mahābhārata
MBh, 1, 71, 32.3 punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan /
Rasamañjarī
RMañj, 9, 50.1 peṣayitvā tato dravyamajākṣīreṇa pācayet /
Rasaratnasamuccaya
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
Rasaratnākara
RRĀ, R.kh., 6, 20.2 peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //
Rasendracintāmaṇi
RCint, 8, 195.1 madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
Ānandakanda
ĀK, 1, 9, 179.2 tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe //
ĀK, 1, 26, 104.2 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 30.2, 5.0 lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /