Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rājanighaṇṭu
Āryāsaptaśatī
Śukasaptati
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 36.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti //
BaudhDhS, 4, 2, 11.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 34.2 agnis tat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 3.2 yajñe pavitraṃ potṛtamam payo havyaṃ karotu me iti //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 13.3 yajñe pavitraṃ potṛtamaṃ payo havyaṃ karotu ma iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 5.3 sa māṃ rājeśāno 'dhipatiṃ karotv iti //
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.6 agniśca havyavāhanastat karotu samṛdhyatāṃ svāhā /
Kauśikasūtra
KauśS, 13, 32, 2.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
KauśS, 13, 32, 3.2 sa me karotv aviparītam asmān anupūrvaṃ kalpayatām ihaiva /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.2 apālām indras triṣ pūtvā karotu sūryavarcasam iti hiraṇyaṃ niṣṭarkyaṃ baddhvādhy adhi mūrdhani dakṣiṇasmin yugatardmany adbhir avakṣārayate śaṃ te hiraṇyam iti /
KāṭhGS, 25, 31.2 agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 36.2 somo mā jñātimān anayā jñātimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
Nirukta
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.3 hiraṇyaparṇo vaikarṇaḥ sa tvā manmanasāṃ karotv ity asāv iti //
Taittirīyasaṃhitā
TS, 1, 8, 5, 20.1 duritā yāni cakṛma karotu mām anenasam //
Taittirīyāraṇyaka
TĀ, 5, 2, 13.2 madhu tvā madhulā karotv ity āha /
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 17.5 vāg ārtvijyaṃ karotu mana ārtvijyaṃ karotu /
VārŚS, 1, 3, 4, 17.5 vāg ārtvijyaṃ karotu mana ārtvijyaṃ karotu /
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 5.3 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto asmāsu dhehi /
ĀpŚS, 16, 26, 6.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tat karotv iti ghṛtenokhāṃ pūrayati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
Mahābhārata
MBh, 1, 35, 9.1 tat karotveṣa nāgendraḥ prāptakālaṃ vacastathā /
MBh, 1, 38, 26.2 bhūyaḥ prasādaṃ bhagavān karotviti mameti vai /
MBh, 1, 75, 15.3 yaṃ ca kāmayate kāmaṃ devayānī karotu tam /
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 3, 139, 10.2 karotu vai bhavān sattraṃ bṛhaddyumnasya dhīmataḥ /
MBh, 5, 29, 50.2 yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipaḥ //
MBh, 5, 32, 4.3 prāpto dūtaḥ pāṇḍavānāṃ sakāśāt praśādhi rājan kim ayaṃ karotu //
MBh, 5, 33, 4.3 draṣṭum icchati te pādau kiṃ karotu praśādhi mām //
MBh, 7, 69, 41.2 karotu svasti te brahmā svasti cāpi dvijātayaḥ /
MBh, 7, 69, 47.1 vivasvān bhagavān svasti karotu tava sarvaśaḥ /
MBh, 7, 75, 27.2 tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit //
MBh, 13, 95, 59.2 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca /
MBh, 13, 95, 60.1 vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca /
MBh, 13, 95, 69.1 varṣān karotu bhṛtako rājñaścāstu purohitaḥ /
MBh, 13, 96, 18.2 sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca /
MBh, 13, 96, 26.2 anāhitāgnir mriyatāṃ yajñe vighnaṃ karotu ca /
MBh, 13, 96, 33.2 karotu bhṛtako 'varṣāṃ rājñaścāstu purohitaḥ /
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 15, 8, 11.2 karotu svam abhiprāyaṃ māsya vighnakaro bhava //
Rāmāyaṇa
Rām, Ay, 5, 8.2 upavāsaṃ bhavān adya karotu saha sītayā //
Rām, Ay, 99, 18.1 chāyāṃ te dinakarabhāḥ prabādhamānaṃ varṣatraṃ bharata karotu mūrdhni śītām /
Rām, Ki, 30, 4.2 haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu //
Rām, Yu, 15, 9.1 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ /
Rām, Utt, 86, 4.2 karotvihātmanaḥ śuddhim anumānya mahāmunim //
Rām, Utt, 86, 6.2 karotu pariṣanmadhye śodhanārthaṃ mameha ca //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amaruśataka
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 77.1 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti /
BKŚS, 10, 88.2 karotu saphalaṃ tena bhartṛputra praviśyatām //
BKŚS, 10, 140.1 pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ /
BKŚS, 17, 10.2 bhavān asyopapannasya nāradīyaṃ karotv iti //
BKŚS, 22, 209.2 tenātraiva sadāhāraṃ karotu bhagavān iti //
Daśakumāracarita
DKCar, 1, 2, 17.4 lokasyāsya rājalakṣmīmaṅgīkṛtya māṃ tatsapatnīṃ karotu bhavān iti //
Divyāvadāna
Divyāv, 8, 26.0 yo yuṣmākam utsahate tathāgatena sārdhaṃ janapadacārikāṃ cartum sa cīvarakarma karotu //
Divyāv, 8, 28.0 yo yuṣmākamutsahate bhagavatā sārdhaṃ magadheṣu janapadeṣu cārikāṃ cartum sa cīvarakarma karotu //
Matsyapurāṇa
MPur, 7, 33.2 āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate //
MPur, 29, 18.3 yaṃ ca kāmayate kāmaṃ devayānī karotu tam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Bhāratamañjarī
BhāMañj, 13, 1391.2 ekaiva śāntahṛdayā paricaryāṃ karotu me //
Gītagovinda
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
Hitopadeśa
Hitop, 2, 14.3 karotu nāma nītijño vyavasāyam itas tataḥ /
Hitop, 2, 31.11 karaṭako brūte sarvasminn adhikāre ya eva niyuktaḥ pradhānamantrī sa karotu /
Kathāsaritsāgara
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
Narmamālā
KṣNarm, 2, 79.2 karotu mama cintāsu sarvāhāraṃ mayā saha //
Rasaprakāśasudhākara
RPSudh, 13, 17.2 grantho'yaṃ grathitaḥ karotu satataṃ saukhyaṃ satāṃ mānase //
Rājanighaṇṭu
RājNigh, Gr., 15.2 kaṇṭhe satāṃ sakalanivṛtidhāmanāmacintāmaṇiprakaradāma karotu kelim //
Āryāsaptaśatī
Āsapt, 2, 198.1 gatigañjitavarayuvatiḥ karī kapolau karotu madamalinau /
Āsapt, 2, 567.1 saubhāgyagarvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī /
Śukasaptati
Śusa, 23, 41.6 tataḥ sā dhūrtamāyā kuṭṭinī kiṃ karotu iti praśnaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 56.0 madhu tvā madhunā karotv ity apa upasṛjati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 58.2 śaṃ karotu naro 'smākaṃ śaṃ nārāyaṇa dehi naḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 13, 1.10 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto 'smāsu dhatta /