Occurrences

Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Matsyapurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Skandapurāṇa
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 5.1 teṣām ekaikam avekṣamāṇāṃ pṛcchati kiṃ paśyasīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 8, 4.0 tiryaṅṅ itarajanebhyo 'rvāṅ avekṣamāṇaḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
Kauśikasūtra
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 8, 9, 39.1 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
KauśS, 11, 3, 3.1 tāsām ekaikāṃ savyenāvācīnahastenāvakiranto 'navekṣamāṇā vrajanti //
KauśS, 14, 4, 20.0 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 15.0 samāneti pañcama upariṣṭādavekṣamāṇo brūyāt //
PārGS, 3, 10, 23.0 anavekṣamāṇā grāmam āyānti rītībhūtāḥ kaniṣṭhapūrvāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 7.4 samāpyānavekṣamāṇaḥ paro vrajet /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 10.0 iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate //
Vasiṣṭhadharmasūtra
VasDhS, 4, 12.1 śarīram agninā saṃyojyānavekṣamāṇā apo 'bhyavayanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 10.0 aṣṭamīm iṣūn avekṣamāṇaṃ vācayati //
ĀśvGS, 4, 4, 9.0 ime jīvā vi mṛtair āvavṛtrann iti savyāvṛto vrajanty anavekṣamāṇāḥ //
Buddhacarita
BCar, 5, 22.2 parivārajanaṃ tvavekṣamāṇastata evābhimataṃ vanaṃ na bheje //
Carakasaṃhitā
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 26.7 etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ /
Ca, Śār., 4, 15.3 taccaiva kāraṇamavekṣamāṇā na dvaihṛdayyasya vimānitaṃ garbhamicchanti kartum /
Ca, Śār., 8, 65.1 yadi tvāturyaṃ kiṃcit kumāramāgacchet tat prakṛtinimittapūrvarūpaliṅgopaśayaviśeṣais tattvato 'nubudhya sarvaviśeṣān āturauṣadhadeśakālāśrayānavekṣamāṇaś cikitsitum ārabhetainaṃ madhuramṛdulaghusurabhiśītaśaṃkaraṃ karma pravartayan /
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Lalitavistara
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 87, 17.1 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ /
MBh, 1, 110, 22.3 avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata //
MBh, 1, 140, 13.1 avekṣamāṇastasyāśca hiḍimbo mānuṣaṃ vapuḥ /
MBh, 1, 200, 9.7 avekṣamāṇo dyutimān ājagāma mahātapāḥ /
MBh, 2, 60, 37.1 duḥśāsanaścāpi samīkṣya kṛṣṇām avekṣamāṇāṃ kṛpaṇān patīṃstān /
MBh, 2, 60, 46.2 tathā bruvantīṃ karuṇaṃ rudantīm avekṣamāṇām asakṛt patīṃstān /
MBh, 3, 22, 6.2 avekṣamāṇo yantāram apaśyaṃ śarapīḍitam //
MBh, 3, 111, 17.2 avekṣamāṇā śanakair jagāma kṛtvāgnihotrasya tadāpadeśam //
MBh, 3, 155, 14.1 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam /
MBh, 3, 173, 18.2 yathāgataṃ mārgam avekṣamāṇaḥ punar giriṃ caiva nirīkṣamāṇaḥ //
MBh, 4, 15, 13.2 avekṣamāṇā suśroṇī patīṃstān dīnacetasaḥ //
MBh, 7, 148, 18.1 avekṣamāṇāste 'nyonyaṃ susaṃmūḍhā vicetasaḥ /
MBh, 8, 14, 26.2 avekṣamāṇo govindaḥ savyasācinam abravīt //
MBh, 8, 28, 43.2 avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum /
MBh, 8, 66, 25.2 vivyādha karṇaḥ puruṣapravīraṃ dhanaṃjayaṃ tiryag avekṣamāṇam //
MBh, 8, 67, 36.2 avekṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ vapuṣā jvalantam //
MBh, 8, 68, 1.3 duryodhanaṃ yāntam avekṣamāṇo saṃdarśayad bhārata yuddhabhūmim //
MBh, 8, 68, 36.2 drutaṃ prayātāḥ śibirāṇi rājan divākaraṃ raktam avekṣamāṇāḥ //
MBh, 11, 10, 19.1 avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 11, 20, 9.1 avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate /
MBh, 12, 170, 9.2 avekṣamāṇastrīṃl lokānna tulyam upalakṣaye //
MBh, 12, 212, 48.2 vihāya gacchaty anavekṣamāṇas tathā vimukto vijahāti duḥkham //
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 13, 104, 8.2 paśūn avekṣamāṇāśca sādhuvṛttena daṃpatī //
Rāmāyaṇa
Rām, Bā, 7, 16.1 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan /
Rām, Ay, 18, 6.2 avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt //
Rām, Ay, 40, 5.1 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva /
Rām, Ār, 43, 37.2 avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān //
Rām, Ār, 50, 41.1 avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam /
Rām, Su, 8, 1.2 avekṣamāṇo hanumān dadarśa śayanāsanam //
Rām, Su, 9, 43.2 avekṣamāṇo hanumānnaivāpaśyata jānakīm //
Rām, Su, 12, 51.2 avekṣamāṇaśca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ //
Rām, Su, 13, 1.2 avekṣamāṇaśca mahīṃ sarvāṃ tām anvavaikṣata //
Rām, Su, 16, 22.1 avekṣamāṇaśca tato dadarśa kapikuñjaraḥ /
Rām, Su, 20, 28.1 avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ /
Rām, Su, 28, 2.1 avekṣamāṇastāṃ devīṃ devatām iva nandane /
Rām, Su, 28, 44.1 iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ /
Rām, Yu, 55, 65.2 avekṣamāṇaḥ purarājamārgaṃ vicintayāmāsa muhur mahātmā //
Rām, Yu, 116, 69.2 avekṣamāṇā vaidehī pradadau vāyusūnave //
Saundarānanda
SaundĀ, 4, 20.1 patyustato darpaṇasaktapāṇermuhurmuhurvaktramavekṣamāṇā /
SaundĀ, 10, 18.1 tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ /
SaundĀ, 10, 35.2 harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ //
SaundĀ, 17, 30.1 kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtamavekṣamāṇaḥ /
Daśakumāracarita
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
Matsyapurāṇa
MPur, 41, 17.1 dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.2 tṛṣākulaṃ niḥsṛtamadrigahvarādavekṣamāṇaṃ mahiṣīkulaṃ jalam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 44.1 anavekṣamāṇo niragādaśṛṇvan badhiro yathā /
Rasaprakāśasudhākara
RPSudh, 1, 14.2 tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena //
Skandapurāṇa
SkPur, 5, 23.2 avekṣamāṇaḥ svāṃl lokāṃś caturbhirmukhapaṅkajaiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 1.0 mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti //