Occurrences

Vaikhānasaśrautasūtra
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Garuḍapurāṇa
Rasamañjarī
Rasārṇava
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Uḍḍāmareśvaratantra
Yogaratnākara

Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 1.0 tām agnihotrahavaṇīṃ niṣṭapya punas toyaiḥ saṃśodhya punar adbhiḥ pūrayitvā sarpebhyas tvā sarpāñ jinveti pūrvasyāṃ saṃsrāvyākṣitam asīti vedimadhye gṛhebhyas tvā gṛhāñ jinveti patny añjalau ca //
Carakasaṃhitā
Ca, Śār., 8, 4.1 athāpyetau strīpuṃsau snehasvedābhyām upapādya vamanavirecanābhyāṃ saṃśodhya krameṇa prakṛtimāpādayet /
Manusmṛti
ManuS, 7, 185.1 saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 40.1 saṃśodhyobhayataḥ kāyaṃ śiraścopacaret tataḥ /
Liṅgapurāṇa
LiPur, 1, 73, 16.1 karmendriyāṇi saṃśodhya puruṣaṃ yugalaṃ tathā /
LiPur, 1, 79, 10.1 saṃśodhya ca śubhaṃ liṅgam amarāsurapūjitam /
LiPur, 2, 21, 48.2 tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet //
LiPur, 2, 25, 40.2 agramagreṇa saṃśodhya madhyaṃ madhyena suvrata //
Matsyapurāṇa
MPur, 154, 220.2 saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam //
Suśrutasaṃhitā
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 20, 53.2 saṃśodhya duṣṭamāṃsāni kṣāreṇa pratisārayet //
Su, Cik., 22, 19.1 saṃśodhyobhayataḥ kāryaṃ śiraścopakuśe tathā /
Sūryasiddhānta
SūrSiddh, 2, 29.1 grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca /
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Garuḍapurāṇa
GarPur, 1, 42, 5.1 aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet /
Rasamañjarī
RMañj, 3, 76.2 dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //
Rasārṇava
RArṇ, 17, 145.2 karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ //
RArṇ, 18, 8.1 evaṃ saṃśodhya śālyannaṃ kṣīramudgāmbuyāvakaiḥ /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 3.1 jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 4.2 bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca //
Ānandakanda
ĀK, 2, 4, 8.2 nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 3.0 yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 177.2 pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //
BhPr, 7, 3, 240.2 pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //
Haribhaktivilāsa
HBhVil, 5, 61.1 tataś cāstreṇa saṃśodhya karau kurvīta tena hi /
HBhVil, 5, 67.1 ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām /
HBhVil, 5, 425.3 saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 9, 19.2 paścān niṣkāsya saṃśodhya vaṭīṃ kuryād viśoṣayet //
Yogaratnākara
YRā, Dh., 252.1 saṃśodhya pācayedyantre svāṅgaśītaṃ samuddharet /