Occurrences

Bṛhadāraṇyakopaniṣad
Taittirīyabrāhmaṇa
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mūlamadhyamakārikāḥ
Saundarānanda
Saṅghabhedavastu
Bodhicaryāvatāra
Laṅkāvatārasūtra
Nāradasmṛti
Ṭikanikayātrā
Acintyastava
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 4.3 pratītya brahmacaryaṃ vatsyāva iti /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 2.6 guhākāram ākhurūpaṃ pratītya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 5.1 utpadyate pratītyemān itīme pratyayāḥ kila /
MMadhKār, 6, 1.2 taṃ pratītya bhaved rāgo rakte rāgo bhavet sati //
MMadhKār, 7, 15.2 katham utpadyamānaṃ tu pratītyotpattim ucyate //
MMadhKār, 7, 16.1 pratītya yad yad bhavati tat tacchāntaṃ svabhāvataḥ /
MMadhKār, 8, 12.1 pratītya kārakaḥ karma taṃ pratītya ca kārakam /
MMadhKār, 8, 12.1 pratītya kārakaḥ karma taṃ pratītya ca kārakam /
MMadhKār, 12, 2.1 svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet /
MMadhKār, 12, 2.2 skandhān imān amī skandhāḥ sambhavanti pratītya hi //
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 25, 9.1 ya ājavaṃjavībhāva upādāya pratītya vā /
MMadhKār, 25, 9.2 so 'pratītyānupādāya nirvāṇam upadiśyate //
Saundarānanda
SaundĀ, 10, 50.2 tadantare 'sau kṛpaṇā vadhūste vapuṣmatīrapsarasaḥ pratītya //
SaundĀ, 17, 21.2 tattatpratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam //
SaundĀ, 17, 31.2 pratītya tattatsamavaiti tattatsa naiṣṭhikaṃ paśyati dharmamāryam //
Saṅghabhedavastu
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
Bodhicaryāvatāra
BoCA, 6, 111.1 tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā /
Laṅkāvatārasūtra
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 22.2 anujñayā tasya varaṃ pratītya varayet svayam //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 2.2 yauvanakāntāram iva pratītya kuśalena dharmavatām //
Acintyastava
Acintyastava, 1, 1.1 pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ /
Acintyastava, 1, 4.1 yadvacchabdaṃ pratītyeha pratiśabdasamudbhavaḥ /
Acintyastava, 1, 43.2 tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ //
Garuḍapurāṇa
GarPur, 1, 159, 18.1 sādhyāsādhyapratītyādyāḥ mehāstenaiva tadbhavāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 189.2 pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ //