Occurrences

Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Kūrmapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 5, 8, 7.2 sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase //
ṚV, 9, 110, 9.2 yūthe na niṣṭhā vṛṣabho vi tiṣṭhase //
Ṛgvedakhilāni
ṚVKh, 4, 2, 1.2 divas sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ //
Mahābhārata
MBh, 8, 49, 73.1 mā tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe /
MBh, 9, 64, 15.2 katham eko 'dya rājendra tiṣṭhase nirjane vane //
Kūrmapurāṇa
KūPur, 1, 25, 72.1 kastvaṃ kuto vā kiṃ ceha tiṣṭhase vada me prabho /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.1 tiṣṭhase kena kāryeṇa tvamatra surasundari /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.2 tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat /