Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 3, 264, 17.2 manye cāśrayavān prāpto na tvaṃ nirgantum arhasi //
MBh, 3, 280, 24.2 anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ //
MBh, 8, 49, 106.2 iyeṣa nirgantum atho vanāya taṃ vāsudevaḥ praṇato 'bhyuvāca //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 156.2 gamanaṃ cātmanaḥ śreyas tato nirgantum aihata //
Divyāvadāna
Divyāv, 9, 106.0 ko 'tra virodhas te kriyākāramudghāṭya nirgantumārabdhāḥ //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 19, 110.1 so 'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ //
Bhāratamañjarī
BhāMañj, 7, 149.1 nirgantumanabhijñaṃ māmanuyāntu mahārathāḥ /
Kathāsaritsāgara
KSS, 1, 7, 46.2 tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ //
KSS, 3, 4, 16.2 kañcukādiva nirgantum īṣatus taddidṛkṣayā //
Āryāsaptaśatī
Āsapt, 2, 340.1 praviśasi na ca nirgantuṃ jānāsi vyākulatvam ātanuṣe /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //