Occurrences

Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Arthaśāstra
Manusmṛti
Rāmāyaṇa
Śyainikaśāstra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 3.0 yadi cottarayorapi gṛhṇīyuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 12, 7.0 yaṃ jīvagrāhaṃ gṛhṇīyus taṃ vikṛnteyuḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 14.1 pāśukāni vājyāni gṛhītvā grahān gṛhṇīyuḥ //
ĀpŚS, 19, 8, 6.1 atra vā grahān gṛhṇīyuḥ //
Arthaśāstra
ArthaŚ, 2, 2, 12.1 anīkasthapramāṇaiḥ praśastavyañjanācārān hastino gṛhṇīyuḥ //
ArthaŚ, 2, 14, 5.1 yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ //
ArthaŚ, 4, 1, 2.1 arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ //
Manusmṛti
ManuS, 7, 124.1 ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ /
ManuS, 10, 56.2 vadhyavāsāṃsi gṛhṇīyuḥ śayyāś cābharaṇāni ca //
Rāmāyaṇa
Rām, Bā, 16, 15.2 nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān //
Rām, Bā, 16, 16.1 gṛhṇīyur api mātaṃgān mattān pravrajato vane /
Rām, Su, 28, 29.1 māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 61.2 yathā sukhena gṛhṇīyuḥ śyenāḥ svasthānavicyutān //