Occurrences

Baudhāyanagṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Saṅghabhedavastu
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Kauśikasūtra
KauśS, 5, 7, 13.1 vāstoṣpate pratijānīhy asmān svāveśo anamīvo na edhi /
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.4 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.2 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
Mahābhārata
MBh, 1, 67, 16.1 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ /
MBh, 1, 67, 16.2 brāhmīṃ me pratijānīhi pratijñāṃ rājasattama /
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 190, 35.1 pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase /
MBh, 4, 21, 13.2 evaṃ me pratijānīhi tato 'haṃ vaśagā tava //
MBh, 5, 144, 25.2 dattaṃ tat pratijānīhi saṃgarapratimocanam //
MBh, 5, 193, 4.2 satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava //
MBh, 6, BhaGī 9, 31.2 kaunteya pratijānīhi na me bhaktaḥ praṇaśyati //
MBh, 12, 83, 22.1 brāhmaṇa pratijānīhi prabrūhi yadi cecchasi /
MBh, 12, 147, 21.2 pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa //
MBh, 13, 104, 26.2 caṇḍāla pratijānīhi yena mokṣam avāpsyasi /
Saṅghabhedavastu
SBhedaV, 1, 85.1 atha sa sattvas tam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sāyaṃprātikaḥ śālir iti //
SBhedaV, 1, 89.1 atha sa sattvas taṃ sattvam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālir iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //