Occurrences

Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Kauśikasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 13.4 trirātrānta āplutya vrīhīn avaghātayet //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
Kauśikasūtra
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 8, 9, 39.1 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
KauśS, 10, 5, 25.0 śumbhanyāplutya //
KauśS, 14, 4, 20.0 apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti //
Āpastambaśrautasūtra
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 27.0 āplutyālaṃkṛtya //
ŚāṅkhGS, 4, 12, 32.0 āplutyāvyudako 'nyad vastram ācchādayet //
Ṛgvidhāna
ṚgVidh, 1, 11, 5.1 evaṃ trir āplutya śuciḥ prāṇāyāmānt samācaret /
Carakasaṃhitā
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Mahābhārata
MBh, 1, 2, 156.4 rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ /
MBh, 1, 2, 232.11 āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam /
MBh, 1, 128, 4.111 pāñcālasya rathasyeṣām āplutya sahasānadat /
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 1, 188, 22.58 ākāśagaṅgām āplutya tayā saha taponidhiḥ /
MBh, 1, 207, 12.3 śūrpākāram athāplutya sāgarānūpam āśritaḥ //
MBh, 3, 45, 34.1 tīrtheṣvāplutya puṇyeṣu vipāpmā vigatajvaraḥ /
MBh, 3, 93, 5.2 ūṣur āplutya gātrāṇi tapaś cātasthur uttamam //
MBh, 3, 118, 3.1 tatrāpi cāplutya mahānubhāvaḥ saṃtarpayāmāsa pitṝn surāṃśca /
MBh, 6, 44, 22.1 aśvair agryajavaiḥ kecid āplutya mahato rathān /
MBh, 6, 50, 56.1 āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 14, 28.1 athāplutya padānyaṣṭau saṃnipatya gajāviva /
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 124, 1.2 tato yudhiṣṭhiro rājā rathād āplutya bhārata /
MBh, 8, 10, 25.1 etasminn eva kāle tu rathād āplutya bhārata /
MBh, 9, 24, 13.2 āplutya pāṇḍavānīkaṃ punar yuddham arocayan //
MBh, 9, 34, 39.1 katham āplutya tasmiṃstu punar āpyāyitaḥ śaśī /
MBh, 9, 36, 27.2 āplutya salile cāpi pūjayāmāsa vai dvijān //
MBh, 9, 36, 33.1 āplutya bahuśo hṛṣṭasteṣu tīrtheṣu lāṅgalī /
MBh, 9, 38, 30.1 tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ /
MBh, 9, 42, 5.1 teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ /
MBh, 9, 42, 27.3 katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat //
MBh, 9, 42, 37.1 śirastaccāpi namucestatraivāplutya bhārata /
MBh, 9, 46, 20.2 tatrāpyāplutya matimān brahmayoniṃ jagāma ha //
MBh, 9, 46, 21.2 tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā /
MBh, 9, 46, 28.1 tatrāplutya balo rājan dattvā dāyāṃśca puṣkalān /
MBh, 9, 48, 22.1 dvaipāyanaśca dharmātmā tatraivāplutya bhārata /
MBh, 12, 221, 8.1 tāvāplutya yatātmānau kṛtajapyau samāsatuḥ /
MBh, 13, 140, 18.2 hatā hatā vai te tatra jīvantyāplutya dānavāḥ //
MBh, 14, 82, 13.1 āplutya devā vasavaḥ sametya ca mahānadīm /
MBh, 15, 25, 5.1 tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata /
MBh, 18, 3, 26.2 ākāśagaṅgā rājendra tatrāplutya gamiṣyasi //
Manusmṛti
ManuS, 5, 77.2 savāsā jalam āplutya śuddho bhavati mānavaḥ //
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 7, 216.2 vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet //
ManuS, 11, 203.2 sacailo bahir āplutya gām ālabhya viśudhyati //
Rāmāyaṇa
Rām, Su, 28, 29.1 māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ /
Rām, Su, 35, 36.1 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ /
Rām, Su, 41, 2.2 caityaprāsādam āplutya meruśṛṅgam ivonnatam /
Rām, Su, 55, 31.2 āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ //
Rām, Su, 59, 7.1 plavamānāḥ kham āplutya tataste kānanaukasaḥ /
Rām, Yu, 34, 7.2 āplutya daśanaistīkṣṇair bhīmakopā vyadārayan //
Rām, Yu, 42, 13.1 vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ /
Rām, Yu, 42, 13.1 vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ /
Rām, Yu, 42, 27.2 rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata //
Rām, Yu, 45, 23.1 sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ /
Rām, Yu, 57, 49.1 nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ /
Rām, Yu, 61, 56.2 āplutya taṃ cauṣadhiparvatendraṃ tatrauṣadhīnāṃ vicayaṃ cakāra //
Rām, Yu, 62, 45.1 javenāplutya ca punastad rākṣasabalaṃ mahat /
Rām, Yu, 66, 1.2 āplutya sahasā sarve yoddhukāmā vyavasthitāḥ //
Rām, Yu, 81, 10.2 āplutyāplutya samare vānarendrā babhañjire //
Rām, Yu, 81, 10.2 āplutyāplutya samare vānarendrā babhañjire //
Rām, Yu, 84, 14.2 rathād āplutya durdharṣo gajaskandham upāruhat //
Rām, Yu, 88, 17.2 jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 76.2 sacailo jalamāplutya gāmālabhya viśudhyati //
Matsyapurāṇa
MPur, 150, 89.1 rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ /
MPur, 150, 122.1 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ /
MPur, 153, 191.1 rathādāplutya dharaṇīmagamatpākaśāsanaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 35.1 āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā /
BhāgPur, 11, 6, 37.1 vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 19.1 so 'pi tattīrtham āplutya gate deve divaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 131, 31.2 āplutya narmadātoye bhujagāste ca rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 117.2 āplutya vimale toye gato 'sau vaiṣṇavaṃ padam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 5.0 āplutya alaṃkṛtya //