Occurrences

Mahābhārata
Pāśupatasūtra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 82, 79.2 snāyīta bhasmanā tatra abhigamya vṛṣadhvajam //
MBh, 13, 95, 75.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yo vai harate bisāni //
MBh, 13, 96, 44.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yaḥ puṣkaram ādadāti //
Pāśupatasūtra
PāśupSūtra, 1, 2.0 bhasmanā triṣavaṇaṃ snāyīta //
Kūrmapurāṇa
KūPur, 2, 15, 2.1 gurave tu varaṃ dattvā snāyīta tadanujñayā /
Matsyapurāṇa
MPur, 108, 15.2 trikālameva snāyīta āhāraṃ bhaikṣyamācaret /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 17.0 tad ucyate snāyīta //
Viṣṇupurāṇa
ViPur, 3, 11, 25.2 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
ViPur, 3, 11, 26.2 snāyītoddhṛtatoyena athavā bhuvyasaṃbhave //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.2 gurave tu varaṃ dattvā snāyīta tadanujñayā /
Haribhaktivilāsa
HBhVil, 3, 234.3 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
HBhVil, 3, 235.2 snāyītoddhṛtatoyena athavā bhuvy asambhave //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 26.1 tasmātsarvaprayatnena tatra snāyīta mānavaḥ /