Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Haṃsasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 9, 6, 28.1 prājāpatyo vā etasya yajño vitato ya upaharati //
AVŚ, 9, 6, 29.1 prajāpater vā eṣa vikramān anuvikramate ya upaharati //
AVŚ, 9, 6, 40.1 sa ya evaṃ vidvān kṣīram upasicyopaharati /
AVŚ, 9, 6, 41.1 sa ya evaṃ vidvānt sarpir upasicyopaharati /
AVŚ, 9, 6, 42.1 sa ya evaṃ vidvān madhūpasicyopaharati /
AVŚ, 9, 6, 43.1 sa ya evaṃ vidvān māṃsam upasicyopaharati /
AVŚ, 9, 6, 44.1 sa ya evaṃ vidvān udakam upasicyopaharati /
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.1 ekadeśam upaharati tat prāśnāti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 58.1 teṣu bhuktavatsvannamasmā upaharati //
BaudhGS, 1, 8, 4.1 atraiva trivṛtānnena balimupaharati //
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 1, 10, 14.1 viṣṇave balim upaharati //
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 24.1 apaḥ spṛṣṭvā vedenājyam upaharati //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 3.0 yad anyāni dravyāṇi yathālābham upaharati dakṣiṇā eva tāḥ //
Āpastambagṛhyasūtra
ĀpGS, 22, 2.1 siddhaḥ śeṣas tam aṣṭadhā kṛtvā brāhmaṇebhya upaharati //
Āpastambaśrautasūtra
ĀpŚS, 19, 21, 6.1 caturdhākaraṇakāle sarvāṇi prāśitre samopyaikadhā brahmaṇa upaharati //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 9.0 divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati //
ŚāṅkhGS, 4, 15, 10.0 divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.2 āsannānāṃ vanaviṭapināṃ vīcihastaiḥ prasūnāny arcāhetor upaharati yā nūnam ardhendumauleḥ //