Occurrences

Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Nāradasmṛti
Viṣṇupurāṇa

Kauśikasūtra
KauśS, 5, 10, 19.0 avakīrṇine darbhaśulbam āsajyeti āvapati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
Kāṭhakasaṃhitā
KS, 8, 10, 17.0 sa vṛkṣasya śākhāyām agnim āsajyāyunā grāmam abhyavait //
Mahābhārata
MBh, 1, 45, 20.3 asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ //
MBh, 1, 46, 1.3 muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau //
MBh, 1, 96, 53.103 ityuktā srajam āsajya dvāri rājño vyapādravat /
MBh, 1, 143, 37.6 ityuktvā sā jagāmāśu bhāvam āsajya pāṇḍave /
MBh, 3, 62, 10.2 vṛkṣeṣvāsajya saṃbhagnāḥ patitā viṣameṣu ca /
MBh, 7, 2, 28.2 tūṇāṃśca pūrṇānmahataḥ śarāṇām āsajya gātrāvaraṇāni caiva //
MBh, 12, 133, 9.2 teṣām āsajya geheṣu kālya eva sa gacchati //
MBh, 12, 137, 65.1 vairam antikam āsajya yaḥ prītiṃ kartum icchati /
MBh, 14, 57, 20.1 śākhāsvāsajya tasyaiva kṛṣṇājinam ariṃdama /
MBh, 15, 26, 7.1 sa putre rājyam āsajya jyeṣṭhe paramadhārmike /
Rāmāyaṇa
Rām, Bā, 73, 18.1 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 207.1 dukūlapāśam āsajya kaṃdharāyām anantaram /
Kirātārjunīya
Kir, 14, 19.1 abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
Kāmasūtra
KāSū, 2, 2, 26.1 mukhe mukham āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt sā lalāṭikā //
Nāradasmṛti
NāSmṛ, 2, 17, 6.2 kaṇṭhe 'kṣamālām āsajya sa hy eṣāṃ vinayaḥ smṛtaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 93.1 bhagavatyāsajyākhilakarmakalāpaṃ ajam avikāram amaraṇādidharmam avāpa paraṃ paśyatām acyutapadam //
ViPur, 5, 26, 6.2 vipakṣabhāramāsajya rāmādyeṣvatha bandhuṣu //