Occurrences

Atharvaprāyaścittāni
Āpastambadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Divyāvadāna
Kūrmapurāṇa
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 6, 6, 10.0 vajrāṇāṃ śyenaviṣamasya ca phaṭkāraprabhṛty anujānīyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 3.0 yāvannānujānīyād itaraḥ //
ĀpDhS, 2, 22, 24.0 nave sasye prāpte purāṇam anujānīyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 2.2 apacāre yajamānasya svayam ātmānam anujānīyāt //
Mahābhārata
MBh, 14, 2, 12.1 yadi mām anujānīyād bhavān gantuṃ tapovanam /
Manusmṛti
ManuS, 3, 251.2 ācāntāṃś cānujānīyād abhito ramyatām iti //
Divyāvadāna
Divyāv, 1, 491.0 yadi devo 'nujānīyāt te vayaṃ tān karapratyāyān samucchindāmaḥ //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 95.0 atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat yadi bhagavānanujānīyāt atra mahaṃ prajñāpayeyam //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 18, 302.1 idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Kūrmapurāṇa
KūPur, 2, 22, 71.1 ācāntānanujānīyād abhito ramyatāmiti /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 2.2 saced bhagavānasmākamanujānīyād vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśayema vācayema lekhayema pūjayemāsmiṃśca dharmaparyāye yogam āpadyemahi //