Occurrences

Bṛhatkathāślokasaṃgraha
Rasendracintāmaṇi
Tantrasāra
Gorakṣaśataka
Haṭhayogapradīpikā
Kokilasaṃdeśa

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 216.2 ghaṭitā ghaṭikāmātrāt karaghāṭataror iti //
BKŚS, 5, 255.1 tac ca devakulaṃ tena ghaṭitaṃ kila tādṛśam /
BKŚS, 11, 97.1 yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham /
BKŚS, 21, 40.1 tad alaṃ viṭavācāṭaghaṭitaiḥ kāvyakarpaṭaiḥ /
Rasendracintāmaṇi
RCint, 2, 21.1 sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
RCint, 2, 26.1 sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /
Tantrasāra
TantraS, 21, 11.1 nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ /
Gorakṣaśataka
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
Kokilasaṃdeśa
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 40.1 gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge /