Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Nāradasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasādhyāyaṭīkā

Buddhacarita
BCar, 12, 32.2 vijñeyo 'bhyavapātaḥ sa saṃsāre yena pātyate //
Mahābhārata
MBh, 5, 116, 8.1 na putraphalabhoktā hi rājarṣe pātyate divaḥ /
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
Rāmāyaṇa
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Utt, 70, 9.1 aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai /
Kirātārjunīya
Kir, 11, 65.2 śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate //
Nāradasmṛti
NāSmṛ, 2, 1, 224.2 sabhyāś cātra na tuṣyanti tīvro daṇḍaś ca pātyate //
Bhāratamañjarī
BhāMañj, 5, 222.1 yaireva pātyate mugdhaḥ svāmī durnayasaṃkaṭe /
Garuḍapurāṇa
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
Rasahṛdayatantra
RHT, 2, 15.2 saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 6.0 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate //
RAdhyṬ zu RAdhy, 419.2, 1.0 śvetadhānyābhrakacūrṇaṃ gadyāṇadvayamadhye dugdhapālī 1 kṣiptvā sehulakaḥ pātyate //