Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Skandapurāṇa
Vetālapañcaviṃśatikā
Gorakṣaśataka
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
Jaiminīyabrāhmaṇa
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 6, 2.0 prajñayā prāṇaṃ samāruhya prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 6, 3.0 prajñayā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 4.0 prajñayā śrotraṃ samāruhya śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 6, 6.0 prajñayā hastau samāruhya hastābhyāṃ sarvāṇi karmāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 7.0 prajñayā śarīraṃ samāruhya śarīreṇa sukhaduḥkhe āpnoti //
ŚāṅkhĀ, 5, 6, 8.0 prajñayopasthaṃ samāruhyopasthenānandaṃ ratiṃ prajātim āpnoti //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
Mahābhārata
MBh, 1, 151, 1.25 samāruhyānnasampūrṇaṃ śakaṭaṃ sa vṛkodaraḥ /
MBh, 1, 186, 2.2 etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat //
MBh, 1, 216, 11.1 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ /
MBh, 2, 42, 55.2 pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ /
MBh, 3, 18, 13.1 sa taṃ rathavaraṃ śrīmān samāruhya kila prabho /
MBh, 3, 82, 131.2 samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet //
MBh, 4, 44, 13.2 anaṅkuśaṃ samāruhya nagaraṃ gantum icchasi //
MBh, 4, 51, 3.1 tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam /
MBh, 5, 18, 1.3 airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam //
MBh, 5, 109, 13.1 atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ /
MBh, 6, 3, 14.2 śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate /
MBh, 6, 60, 50.1 airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam /
MBh, 6, 74, 3.2 samāruhya mahābāhur yayau yena tavātmajaḥ //
MBh, 6, 93, 24.1 hayān anye samāruhya gajān anye ca bhārata /
MBh, 7, 10, 22.1 vainateyaṃ samāruhya trāsayitvāmarāvatīm /
MBh, 7, 105, 36.2 ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ //
MBh, 7, 114, 85.1 bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ /
MBh, 7, 122, 46.1 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham /
MBh, 7, 122, 82.1 taṃ samāruhya śaineyastava sainyam upādravat /
MBh, 7, 130, 31.2 ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām //
MBh, 7, 165, 83.1 gajān rathān samāruhya parasyāpi hayāñ janāḥ /
MBh, 9, 62, 31.1 taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ /
MBh, 10, 7, 58.2 saṃtyaktātmā samāruhya kṛṣṇavartmanyupāviśat //
MBh, 12, 7, 12.2 mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam //
MBh, 12, 285, 37.2 naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam //
MBh, 12, 319, 1.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata /
Manusmṛti
ManuS, 7, 147.1 giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ /
ManuS, 11, 202.1 uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
Rāmāyaṇa
Rām, Bā, 1, 69.2 puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā //
Rām, Ki, 62, 2.2 ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye //
Rām, Yu, 47, 117.2 mama pṛṣṭhaṃ samāruhya rākṣasaṃ śāstum arhasi //
Rām, Yu, 55, 24.2 samāruhya samutpatya dadaṃśuśca mahābalāḥ //
Rām, Utt, 15, 31.1 tat tu rājā samāruhya kāmagaṃ vīryanirjitam /
Rām, Utt, 18, 1.2 puṣpakaṃ tat samāruhya paricakrāma medinīm //
Rām, Utt, 29, 22.1 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ /
Rām, Utt, 29, 26.2 airāvataṃ samāruhya mṛgayāmāsa rāvaṇim //
Rām, Utt, 34, 10.2 puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam //
Bhallaṭaśataka
BhallŚ, 1, 27.1 uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 5.1 atha yānaṃ samāruhya tat punarvasuvāhakam /
Kūrmapurāṇa
KūPur, 1, 14, 43.2 tayā ca sārdhaṃ vṛṣabhaṃ samāruhya yayau gaṇaḥ //
KūPur, 1, 15, 51.2 samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 25.2 bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau //
KūPur, 2, 32, 27.1 bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
KūPur, 2, 33, 58.1 uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ /
KūPur, 2, 37, 20.2 yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 61.2 vṛṣabhendraṃ samāruhya romajaiś ca samāvṛtaḥ //
LiPur, 1, 100, 4.2 gaṇeśvaraiḥ samāruhya rathaṃ bhadraḥ pratāpavān //
Matsyapurāṇa
MPur, 127, 8.2 kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ //
MPur, 135, 19.2 aṭṭālakānsamāruhya kecic calitavādinaḥ //
MPur, 151, 5.2 śumbho'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam //
Viṣṇupurāṇa
ViPur, 2, 12, 20.2 samāruhya śanairyāti mandagāmī śanaiścaraḥ //
Bhāratamañjarī
BhāMañj, 1, 599.2 tarormūlaṃ samāruhya caraṇena nyapātayat //
BhāMañj, 1, 1347.1 rathaṃ tataḥ samāruhya mahābhūtanināditam /
BhāMañj, 13, 870.2 airāvaṇaṃ samāruhya kailāsamiva jaṅgamam //
BhāMañj, 13, 1172.1 nirakṣepaḥ sa gatvātha samāruhya gireḥ śiraḥ /
Garuḍapurāṇa
GarPur, 1, 13, 9.2 vainateyaṃ samāruhya tvantarikṣe janārdana //
GarPur, 1, 13, 10.2 viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale //
GarPur, 1, 52, 10.2 gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ //
GarPur, 1, 58, 29.1 samāruhya śanairyāti mandagāmī śanaiścaraḥ /
Kathāsaritsāgara
KSS, 3, 4, 52.2 yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti //
KSS, 3, 4, 118.1 rājāpi sa tam āmantrya samāruhya ca vājinam /
KSS, 3, 4, 293.2 yānapātraṃ samāruhya pratasthe 'mbudhivartmanā //
Rasaratnākara
RRĀ, R.kh., 4, 3.1 ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /
RRĀ, Ras.kh., 8, 122.1 tataḥ śiraḥ samāruhya khecaratvaṃ labhennaraḥ /
Rasārṇava
RArṇ, 2, 90.1 anaṅkuśaṃ samāruhya vane mattagajaṃ yathā /
Skandapurāṇa
SkPur, 13, 17.2 tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 28.1 giripṛṣṭhaṃ samāruhya prāsāde vā raho gataḥ /
Gorakṣaśataka
GorŚ, 1, 82.1 padmāsanaṃ samāruhya samakāyaśirodharaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
Rasārṇavakalpa
RAK, 1, 418.1 tarūpari samāruhya diśo daśa nirīkṣate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.1 ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 55, 2.2 bhṛgutuṅgaṃ samāruhya aiśānīṃ diśamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 129.3 nagaśṛṅgaṃ samāruhya moktum icchāmyahaṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 58, 6.1 nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau /