Occurrences

Carakasaṃhitā
Divyāvadāna
Kāmasūtra
Suśrutasaṃhitā
Tantrākhyāyikā
Rājanighaṇṭu
Śukasaptati

Carakasaṃhitā
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Divyāvadāna
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Kāmasūtra
KāSū, 5, 3, 13.12 aṅgasaṃdaṃśena ca pīḍitaṃ cirād apanayati /
Suśrutasaṃhitā
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Tantrākhyāyikā
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
Rājanighaṇṭu
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, 12, 90.2 apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam //
RājNigh, Pānīyādivarga, 64.1 apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim /
Śukasaptati
Śusa, 7, 8.2 apanayatyanyatāpaṃ candanatarukaḥ sahasrakaṇḍo 'pi //