Occurrences

Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Manusmṛti
ManuS, 5, 108.1 mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati /
ManuS, 9, 280.2 paribhāṣaṇam arhanti tac ca śodhyam iti sthitiḥ //
ManuS, 11, 161.2 ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ //
ManuS, 11, 227.1 etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 29.2 ūrdhvavartmani saṃgṛhya śodhyaṃ vāmena cetarat //
AHS, Utt., 2, 71.1 tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ /
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 25, 51.2 śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā //
Kātyāyanasmṛti
KātySmṛ, 1, 451.2 tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam //
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
KātySmṛ, 1, 851.2 ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha //
Liṅgapurāṇa
LiPur, 2, 20, 32.2 śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye //
Nāradasmṛti
NāSmṛ, 2, 20, 36.2 viṣasya tu yavān sapta dadyācchodhye ghṛtaplutān //
NāSmṛ, 2, 20, 37.2 tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam //
Suśrutasaṃhitā
Su, Cik., 33, 44.1 prāgapītaṃ naraṃ śodhyaṃ pāyayetauṣadhaṃ mṛdu /
Su, Utt., 39, 164.2 śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ //
Rasaprakāśasudhākara
RPSudh, 4, 7.2 hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //
Rasaratnākara
RRĀ, R.kh., 5, 46.3 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 8, 2.2 ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //
RRĀ, Ras.kh., 3, 107.2 tatkhoṭaṃ dhamanācchodhyaṃ kācaṭaṅkaṇayogataḥ //
RRĀ, V.kh., 3, 1.1 ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat /
RRĀ, V.kh., 6, 89.1 evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
RRĀ, V.kh., 16, 90.2 vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ //
RRĀ, V.kh., 20, 7.0 tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //
Rasendracintāmaṇi
RCint, 6, 18.1 khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /
RCint, 7, 62.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /
RCint, 7, 119.2 ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //
Rasendracūḍāmaṇi
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
Rasendrasārasaṃgraha
RSS, 1, 115.3 ete coparasāḥ proktāḥ śodhyā māryā vidhānataḥ //
RSS, 1, 135.1 vaikrāntaṃ vajravacchodhyaṃ dhmātaṃ taddhayamūtrake /
RSS, 1, 136.1 vaikrāntaṃ vajravacchodhyaṃ māraṇaṃ caiva tasya tat /
RSS, 1, 235.2 ete varāṭavacchodhyā bhaveyur doṣavarjitāḥ //
RSS, 1, 363.1 ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ /
RSS, 1, 370.2 tacchodhyaṃ dolikāyantre kṣīrapūrṇe'tha pātrake //
RSS, 1, 385.0 nārikelāmbunā śodhyaṃ phalaṃ bhallātakodbhavam //
Rasādhyāya
RAdhy, 1, 479.2 yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 3.0 evaṃ yo'pi śodhyaḥ so 'pi pūrvaṃ snehyaḥ //
Ānandakanda
ĀK, 1, 17, 10.2 pūrayennūtanaghaṭe prātaḥ śodhyaiśca vāribhiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 86.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 2.0 vajravacchodhyamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 15.0 ata eva vaikrāntaṃ vajravacchodhyamiti kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 11.2 sattvapāte ca tatproktaṃ śodhyam aurabhradugdhake //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.2 aśuddhaṃ sarvathā śodhyaṃ nāgaṃ dattvā vicakṣaṇaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.1 gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
Rasasaṃketakalikā
RSK, 2, 26.1 kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /
RSK, 2, 50.1 gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
RSK, 2, 60.1 tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat /
Yogaratnākara
YRā, Dh., 311.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /
YRā, Dh., 380.1 hayārir viṣavacchodhyo godugdhe dolakena tu /