Occurrences

Gobhilagṛhyasūtra
Kauśikasūtra
Mahābhārata
Yogasūtrabhāṣya

Gobhilagṛhyasūtra
GobhGS, 2, 5, 6.0 tenaināṃ sakeśanakhām abhyajya hrāsayitvāplāvayanti //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
Kauśikasūtra
KauśS, 11, 1, 14.0 āplāvayanti //
Mahābhārata
MBh, 13, 96, 51.2 puṇyatīrtheṣu ca tathā gātrāṇyāplāvayanti te //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //