Occurrences

Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Tantrāloka
Ānandakanda
Uḍḍāmareśvaratantra

Bṛhatkathāślokasaṃgraha
BKŚS, 11, 24.2 apāyaśatam ālokya kadācij jālam ālikhet //
Liṅgapurāṇa
LiPur, 1, 77, 86.2 pañcāśaddalasaṃyuktamālikhetpadmamuttamam //
LiPur, 2, 21, 2.2 ālikhetkamalaṃ madhye pañcaratnasamanvitam //
LiPur, 2, 27, 19.1 kamalaṃ cālikhettatra hastamātreṇa śobhanam /
LiPur, 2, 28, 49.1 ālikhenmaṇḍalaṃ pūrvaṃ caturdvārasamanvitam /
LiPur, 2, 28, 51.1 ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet /
LiPur, 2, 28, 51.1 ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaḍgam ālikhet /
LiPur, 2, 28, 52.1 kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet /
Matsyapurāṇa
MPur, 62, 16.1 evaṃ sampūjya vidhivadagrataḥ padmamālikhet /
MPur, 102, 26.1 tataścācamya vidhivadālikhetpadmamagrataḥ /
Nāṭyaśāstra
NāṭŚ, 3, 21.2 ālikhenmaṇḍalaṃ pūrvaṃ yathāsthānaṃ yathāvidhi //
Viṣṇusmṛti
ViSmṛ, 71, 41.1 na bhuvam ālikhet //
Tantrāloka
TĀ, 16, 5.2 pūjayedyena tenātra triśūlatrayamālikhet //
Ānandakanda
ĀK, 1, 21, 37.2 tataśca śāradādevīm ālikhet siddhidāyinīm //
ĀK, 1, 21, 70.2 kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet //
ĀK, 1, 23, 55.1 pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet /
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //