Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaratnasamuccaya

Mahābhārata
MBh, 1, 37, 20.4 vijetum akṛtaprajñaḥ sa yāti narakaṃ dhruvam /
MBh, 1, 180, 22.7 alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī /
MBh, 1, 197, 16.2 śakyo vijetuṃ saṃgrāme rājan maghavatā api //
MBh, 1, 197, 17.2 kathaṃ hi yudhi śakyeta vijetum amarair api /
MBh, 1, 216, 29.2 aham apyutsahe lokān vijetuṃ yudhi pāvaka /
MBh, 1, 219, 16.1 naitau śakyau durādharṣau vijetum ajitau yudhi /
MBh, 2, 44, 16.1 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate /
MBh, 2, 44, 17.3 yadi śakyā vijetuṃ te tanmamācakṣva mātula //
MBh, 3, 133, 19.2 āśaṃsase bandinaṃ tvaṃ vijetum avijñātvā vākyabalaṃ parasya /
MBh, 3, 285, 16.2 vijetuṃ yudhi yadyasya svayam indraḥ śaro bhavet //
MBh, 4, 33, 10.2 tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam //
MBh, 4, 35, 3.2 tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ //
MBh, 4, 63, 7.1 vijetum abhisaṃrabdha eka evātisāhasāt /
MBh, 4, 63, 16.2 alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena //
MBh, 5, 1, 11.1 śaktair vijetuṃ tarasā mahīṃ ca satye sthitaistaccaritaṃ yathāvat /
MBh, 5, 30, 28.1 yaḥ pāṇḍavān ekarathena vīraḥ samutsahatyapradhṛṣyān vijetum /
MBh, 5, 54, 1.3 samarthāḥ sma parān rājan vijetuṃ samare vibho //
MBh, 5, 54, 19.1 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān /
MBh, 5, 54, 22.2 parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha /
MBh, 5, 122, 54.1 tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam /
MBh, 5, 127, 32.2 samyag vijetuṃ yo veda sa mahīm abhijāyate //
MBh, 5, 184, 4.2 vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam //
MBh, 6, 48, 66.2 na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam //
MBh, 6, 76, 10.1 te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca /
MBh, 7, 19, 24.2 na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃcana //
MBh, 7, 85, 87.1 vijetuṃ puruṣavyāghra satyam etad bravīmi te /
MBh, 7, 125, 22.2 yatamānāḥ paraṃ śaktyā vijetum ahitānmama //
MBh, 7, 156, 19.2 sarākṣasoragāḥ pārtha vijetuṃ yudhi karhicit //
MBh, 9, 30, 43.1 adyāpi tvaham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira /
MBh, 10, 8, 117.2 śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ //
MBh, 12, 50, 25.2 śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ //
MBh, 13, 76, 35.2 yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim //
Manusmṛti
ManuS, 7, 198.2 vijetuṃ prayatetārīn na yuddhena kadācana //
Rāmāyaṇa
Rām, Yu, 72, 32.2 tasthau brahmavidhānena vijetuṃ raghunandanaḥ //
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 23.2 kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca //
Kirātārjunīya
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 17, 60.1 sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā /
Matsyapurāṇa
MPur, 47, 89.1 raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana /
Viṣṇupurāṇa
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
Bhāratamañjarī
BhāMañj, 8, 31.2 tena sārathinā jiṣṇuṃ vijetumahamutsahe //
Garuḍapurāṇa
GarPur, 1, 68, 1.3 indrādyā nirjitāstena vijetuṃ tairna śakyate //
Hitopadeśa
Hitop, 3, 41.2 vijetuṃ prayatetārīn na yuddhena kadācana /
Rasaratnasamuccaya
RRS, 12, 45.1 vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /