Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Divyāvadāna
Laṅkāvatārasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 1, 9.1 muhyanti diśo na vai tā rātrim prajñāyante /
Mahābhārata
MBh, 5, 82, 8.2 na diśo nādiśo rājan prajñāyante sma reṇunā //
MBh, 13, 115, 12.2 prajñāyante yathā bhāvāstathā cittaṃ nirudhyate //
Divyāvadāna
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Laṅkāvatārasūtra
LAS, 2, 101.47 tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante /