Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
Gautamadharmasūtra
GautDhS, 2, 1, 62.1 yaṃ cāryam āśrayed bhartavyas tena kṣīṇo 'pi //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 9.2 yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante //
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 38.2 na sa vidyāṃ samāpnoti kṣīṇāyuś caiva jāyate //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 29, 7.1 nirujaḥ kṣīṇakoṣaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Arthaśāstra
ArthaŚ, 1, 11, 9.1 karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ //
ArthaŚ, 1, 11, 11.1 vāṇijako vṛttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ //
ArthaŚ, 2, 14, 6.1 kālāntarād api ca tathāvidham eva pratigṛhṇīyuḥ anyatra kṣīṇapariśīrṇābhyām //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Avadānaśataka
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.7 taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 7.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 16.1 śabdākṣaraṃ paraṃ brahma yasmin kṣīṇe yad akṣaram /
Buddhacarita
BCar, 12, 99.2 kṣīṇo 'pyakṣīṇagāmbhīryaḥ samudra iva sa vyabhāt //
BCar, 13, 12.2 sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ //
Carakasaṃhitā
Ca, Sū., 1, 109.2 tṛṣṇāghnaṃ dīpanīyaṃ ca śreṣṭhaṃ kṣīṇakṣateṣu ca //
Ca, Sū., 5, 43.1 na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate /
Ca, Sū., 6, 34.2 varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ //
Ca, Sū., 11, 61.2 kṛśaṃ kṣīṇendriyaṃ dīnaṃ paritrātuṃ gatāyuṣam //
Ca, Sū., 13, 41.2 cakṣuḥkāmāḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 17, 43.1 yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṃśatiḥ /
Ca, Sū., 17, 47.1 prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī /
Ca, Sū., 17, 50.1 pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam /
Ca, Sū., 17, 62.2 kṣīṇā jahati liṅgaṃ svaṃ samāḥ svaṃ karma kurvate //
Ca, Sū., 17, 66.2 lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca //
Ca, Sū., 17, 68.2 pratataṃ vātarogīṇi kṣīṇe majjani dehinām //
Ca, Sū., 17, 69.2 klaibyaṃ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam //
Ca, Sū., 17, 70.1 kṣīṇe śakṛti cāntrāṇi pīḍayanniva mārutaḥ /
Ca, Sū., 18, 52.1 vāte pitte kaphe caiva kṣīṇe lakṣaṇamucyate /
Ca, Sū., 21, 39.2 ajīrṇinaḥ kṣatāḥ kṣīṇā vṛddhā bālāstathābalāḥ //
Ca, Sū., 22, 26.1 kṣīṇāḥ kṣatāḥ kṛśā vṛddhā durbalā nityamadhvagāḥ /
Ca, Sū., 23, 31.1 sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate /
Ca, Sū., 23, 31.2 narte saṃtarpaṇābhyāsāccirakṣīṇastu puṣyati //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 27, 86.2 kṣīṇaretaḥsu kāseṣu hṛdrogeṣu kṣateṣu ca //
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Ca, Vim., 5, 18.2 mūtravāhīni duṣyanti kṣīṇasyābhikṣatasya ca //
Ca, Śār., 6, 32.1 vṛddhihrāsau yathā teṣāṃ kṣīṇānām auṣadhaṃ ca yat /
Ca, Indr., 1, 23.2 nakheṣvapi ca vaivarṇyametat kṣīṇabale'ntakṛt //
Ca, Indr., 6, 16.2 kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā //
Ca, Indr., 6, 21.2 kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ //
Ca, Indr., 7, 31.2 kṣīṇasyānaśnatas tasya māsamāyuḥ paraṃ bhavet //
Ca, Indr., 10, 7.1 kṣīṇaśoṇitamāṃsasya vāyurūrdhvagatiścaran /
Ca, Cik., 1, 70.2 kṣīṇakṣatānāṃ vṛddhānāṃ bālānāṃ cāṅgavardhanaḥ //
Ca, Cik., 3, 52.2 jvaraḥ kṣīṇasya śūnasya gambhīro dairgharātrikaḥ //
Ca, Cik., 3, 169.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
Ca, Cik., 4, 14.2 vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat //
Ca, Cik., 4, 20.2 kṣīṇasya kāsamānasya yacca tacca na sidhyati //
Ca, Cik., 4, 62.2 jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ //
Mahābhārata
MBh, 1, 39, 14.1 vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe /
MBh, 1, 39, 19.2 kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ /
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 85, 2.2 jñātiḥ suhṛt svajano yo yatheha kṣīṇe vitte tyajyate mānavair hi /
MBh, 1, 85, 2.3 tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ seśvarā devasaṃghāḥ //
MBh, 1, 85, 3.2 kathaṃ tasmin kṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram /
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 86, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MBh, 1, 87, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ praveṣṭum urvīṃ gaganād viprakīrṇaḥ /
MBh, 1, 116, 26.1 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ /
MBh, 1, 158, 46.2 kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ //
MBh, 1, 158, 46.2 kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ //
MBh, 1, 200, 9.14 kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca /
MBh, 2, 22, 48.1 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam /
MBh, 3, 22, 23.2 yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam //
MBh, 3, 22, 24.2 prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ //
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 100, 9.1 kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ /
MBh, 3, 101, 4.1 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati /
MBh, 3, 101, 4.2 tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati //
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 148, 36.1 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ /
MBh, 3, 167, 28.1 śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 178, 41.2 phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi //
MBh, 3, 181, 24.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 3, 186, 22.1 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam /
MBh, 3, 186, 54.1 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ /
MBh, 3, 188, 66.2 bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam //
MBh, 3, 191, 2.2 asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ /
MBh, 3, 206, 13.2 kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama //
MBh, 3, 278, 22.3 saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati //
MBh, 3, 281, 13.1 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ /
MBh, 5, 17, 15.1 dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam /
MBh, 5, 93, 31.2 kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān //
MBh, 5, 113, 6.2 na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe //
MBh, 5, 119, 6.1 athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ /
MBh, 5, 119, 17.2 yayātir asmi rājarṣiḥ kṣīṇapuṇyaścyuto divaḥ /
MBh, 5, 121, 12.1 kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ /
MBh, 5, 121, 14.1 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ /
MBh, 5, 130, 32.2 mā gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim //
MBh, 6, 1, 31.2 kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃcana //
MBh, 6, BhaGī 5, 25.1 labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ /
MBh, 6, BhaGī 9, 21.1 te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti /
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 93, 5.2 so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge //
MBh, 6, 93, 5.2 so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge //
MBh, 7, 18, 36.2 tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ //
MBh, 7, 37, 7.1 sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ /
MBh, 7, 102, 3.2 pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu //
MBh, 7, 114, 62.1 kṣīṇaśastrastu kaunteyaḥ karṇena samabhidrutaḥ /
MBh, 7, 117, 42.1 kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ /
MBh, 7, 127, 11.1 adya me bhrātaraḥ kṣīṇāścitrasenādayo yudhi /
MBh, 7, 128, 20.1 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī /
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 5, 56.1 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ /
MBh, 8, 8, 7.2 vimānebhyo yathā kṣīṇe puṇye svargasadas tathā //
MBh, 8, 14, 13.2 nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ //
MBh, 8, 17, 51.1 tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam /
MBh, 8, 33, 50.2 vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ //
MBh, 8, 51, 15.1 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ /
MBh, 9, 22, 85.2 nijaghnuḥ samare śūrāḥ kṣīṇaśastrāstato 'patan //
MBh, 9, 24, 5.1 anyeṣāṃ sāyakāḥ kṣīṇāstathānye śarapīḍitāḥ /
MBh, 9, 30, 42.1 kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām /
MBh, 9, 30, 50.2 hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham //
MBh, 9, 34, 64.1 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate /
MBh, 9, 47, 34.2 kṣīṇo 'nnasaṃcayo vipra badarāṇīha bhakṣaya /
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 11, 2, 7.2 sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā //
MBh, 12, 5, 3.1 kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau /
MBh, 12, 9, 31.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 12, 25, 32.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 26, 34.2 yuktyā daṇḍaṃ dhārayitvā prajānāṃ yuddhe kṣīṇo modate devaloke //
MBh, 12, 105, 3.1 kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā /
MBh, 12, 108, 5.1 kṣīṇasaṃgrahavṛttiśca yathāvat saṃprakīrtitā /
MBh, 12, 129, 1.2 kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu /
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
MBh, 12, 132, 8.1 durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati /
MBh, 12, 139, 24.1 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira /
MBh, 12, 149, 24.1 kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca /
MBh, 12, 185, 20.2 kṣīṇāyuṣastathaivānye naśyanti pṛthivītale //
MBh, 12, 196, 16.1 kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate /
MBh, 12, 212, 46.1 kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe /
MBh, 12, 237, 24.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 243, 19.1 samāhitaṃ pare tattve kṣīṇakāmam avasthitam /
MBh, 12, 248, 7.3 sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ //
MBh, 12, 255, 33.2 akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 267, 37.2 kṣīṇadehaḥ punar dehī brahmatvam upagacchati //
MBh, 12, 284, 13.2 yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati //
MBh, 12, 297, 23.2 yayātiḥ kṣīṇapuṇyaśca dhṛtyā lokān avāptavān //
MBh, 12, 330, 22.1 etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate /
MBh, 13, 5, 18.1 gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam /
MBh, 13, 31, 22.1 hatayodhastato rājan kṣīṇakośaśca bhūmipaḥ /
MBh, 13, 58, 11.1 kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate /
MBh, 13, 69, 26.1 pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte /
MBh, 13, 70, 11.2 divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam //
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 13, 109, 55.1 kṣīṇasyāpyāyanaṃ dṛṣṭaṃ kṣatasya kṣatarohaṇam /
MBh, 13, 112, 105.2 mānuṣatvam anuprāpya kṣīṇāyur upapadyate //
MBh, 13, 117, 7.1 kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāśca ye /
MBh, 13, 132, 42.1 kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ /
MBh, 13, 141, 4.1 asurair vadhyamānāste kṣīṇaprāṇā divaukasaḥ /
MBh, 14, 4, 12.2 taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan //
MBh, 14, 4, 13.1 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ /
MBh, 14, 17, 6.3 śarīragrahaṇe 'nyasmiṃsteṣu kṣīṇeṣu sarvaśaḥ //
MBh, 14, 42, 42.1 kṣīṇe manasi sarvasminna janmasukham iṣyate /
MBh, 14, 42, 46.1 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ /
MBh, 14, 43, 39.2 kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśatyatha //
MBh, 14, 46, 42.2 kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ //
MBh, 14, 46, 55.2 kṣīṇakośo nirātaṅkaḥ prāpnoti paramaṃ padam //
MBh, 14, 49, 15.2 kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati //
MBh, 14, 49, 24.2 kṣīṇe rathapathe prājño ratham utsṛjya gacchati //
MBh, 14, 62, 8.1 iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ /
MBh, 14, 93, 5.3 kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā //
MBh, 15, 11, 10.1 hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat /
MBh, 15, 33, 22.1 taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam /
MBh, 15, 44, 32.1 pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ /
MBh, 16, 8, 59.2 akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ //
Manusmṛti
ManuS, 3, 49.2 same 'pumān puṃstriyau vā kṣīṇe 'lpe ca viparyayaḥ //
ManuS, 7, 166.1 kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 4.1 mametyaham iti kṣīṇe bahirdhādhyātmam eva ca /
Rāmāyaṇa
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ay, 106, 14.1 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām /
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ki, 14, 20.2 patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ //
Rām, Ki, 58, 7.2 cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ //
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 61, 46.2 bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ //
Rām, Utt, 14, 19.2 patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt //
Rām, Utt, 20, 22.2 kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham //
Saundarānanda
SaundĀ, 11, 49.2 kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan //
SaundĀ, 17, 10.2 ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva //
Śvetāśvataropaniṣad
ŚvetU, 1, 11.1 jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśair janmamṛtyuprahāṇiḥ /
ŚvetU, 2, 9.1 prāṇān prapīḍyeha sa yuktaceṣṭaḥ kṣīṇe prāṇe nāsikayocchvasīta /
Amarakośa
AKośa, 1, 246.1 dhvānte gāḍhe 'ndhatamasaṃ kṣīṇe 'vatamasaṃ tamaḥ /
AKośa, 2, 488.1 pañca triṣvaṣaḍakṣīṇo yastṛtīyādyagocaraḥ /
Amaruśataka
AmaruŚ, 1, 21.1 parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 21.2 tṛṭśūlārtaṃ tyajet kṣīṇaṃ viḍvamaṃ vegarodhinam //
AHS, Sū., 5, 22.1 kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram /
AHS, Sū., 5, 38.1 kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām /
AHS, Sū., 5, 49.1 vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ /
AHS, Sū., 7, 58.2 vṛddhabālābalakṣīṇakṣatatṛṭśūlapīḍitān //
AHS, Sū., 8, 50.2 kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam //
AHS, Sū., 10, 7.2 bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām //
AHS, Sū., 11, 15.1 liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam /
AHS, Sū., 11, 35.1 pūrvo dhātuḥ paraṃ kuryād vṛddhaḥ kṣīṇaś ca tadvidham /
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
AHS, Sū., 11, 44.2 rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate //
AHS, Sū., 12, 76.2 pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ //
AHS, Sū., 14, 8.2 bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān //
AHS, Sū., 16, 5.2 bālābalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ //
AHS, Sū., 16, 10.1 vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu /
AHS, Sū., 17, 22.1 stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ /
AHS, Sū., 30, 23.2 balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet //
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 1, 11.2 pūyābhaṃ raktapittābhyāṃ kṣīṇaṃ mārutapittataḥ //
AHS, Śār., 1, 14.2 parūṣakavaṭādibhyāṃ kṣīṇe śukrakarī kriyā //
AHS, Śār., 2, 51.2 sūtikābālamarmāsthihatakṣīṇeṣu pūjitam //
AHS, Śār., 5, 2.3 kṣīṇāyuṣi kṛtaṃ karma vyarthaṃ kṛtam ivādhame /
AHS, Śār., 5, 72.1 sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam /
AHS, Śār., 5, 79.1 madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam /
AHS, Śār., 5, 84.1 srastapāyuṃ balakṣīṇam annam evopaveśayan /
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Śār., 5, 102.1 gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet /
AHS, Śār., 5, 105.1 kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 106.1 gṛhītvā pāyuhṛdaye kṣīṇadehasya vā balī /
AHS, Nidānasthāna, 2, 66.2 kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate //
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 4, 30.2 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā //
AHS, Nidānasthāna, 5, 23.1 liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam /
AHS, Nidānasthāna, 10, 5.1 pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam /
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Nidānasthāna, 10, 40.2 saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā //
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 13, 25.1 vyādhikarmopavāsādikṣīṇasya bhajato drutam /
AHS, Cikitsitasthāna, 1, 15.1 viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini /
AHS, Cikitsitasthāna, 1, 105.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 3, 86.2 kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān //
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 91.1 śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ /
AHS, Cikitsitasthāna, 3, 100.1 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān /
AHS, Cikitsitasthāna, 3, 107.2 samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam //
AHS, Cikitsitasthāna, 3, 112.1 kṣāmakṣīṇakṛśāṅgānām etānyeva ghṛtāni tu /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 3, 154.1 pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān /
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 7, 29.2 madyātipānād abdhātau kṣīṇe tejasi coddhate //
AHS, Cikitsitasthāna, 7, 48.1 na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave /
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 9, 47.1 kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre /
AHS, Cikitsitasthāna, 9, 98.1 picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ /
AHS, Cikitsitasthāna, 9, 117.1 kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam /
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 67.1 kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam /
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 10, 81.1 yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam /
AHS, Cikitsitasthāna, 10, 91.2 dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṃkṣaye //
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 18, 9.1 nirāme śleṣmaṇi kṣīṇe vātapittottare hitam /
AHS, Cikitsitasthāna, 20, 18.2 śvitraṃ kasyacid eva praśāmyati kṣīṇapāpasya //
AHS, Kalpasiddhisthāna, 2, 31.2 bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave //
AHS, Kalpasiddhisthāna, 4, 51.1 vyāyāmamathitoraskakṣīṇendriyabalaujasām /
AHS, Kalpasiddhisthāna, 4, 73.1 na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām /
AHS, Kalpasiddhisthāna, 5, 27.2 yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam //
AHS, Utt., 6, 3.2 kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt //
AHS, Utt., 21, 8.1 kharjūrasadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet /
AHS, Utt., 26, 57.2 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam /
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
AHS, Utt., 39, 41.1 bālavṛddhakṣatakṣīṇakṛśānām aṅgavardhanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 46.2 sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ //
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 4, 100.2 paṅkajāvayavāhārāt kṣīṇā tyakṣyāmi jīvitam //
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 75.2 pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ //
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 18, 151.2 daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn //
BKŚS, 18, 237.1 tasmiṃś ca kṣīṇa evānyā gantrī te dravyasaṃhatiḥ /
BKŚS, 20, 70.2 kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam //
BKŚS, 25, 108.2 kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā //
Daśakumāracarita
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
Divyāvadāna
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 13, 390.1 yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ tadā niṣpalāyitumārabdhaḥ //
Harivaṃśa
HV, 29, 16.1 kṣīṇāṃ javena hṛdayām adhvanaḥ śatayojane /
Harṣacarita
Harṣacarita, 1, 135.1 akṣīṇaḥ khalu dākṣiṇyakośo mahatām //
Kirātārjunīya
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 9, 62.1 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ /
Kāmasūtra
KāSū, 1, 5, 12.2 ahaṃ ca niḥsāratvāt kṣīṇavṛttyupāyaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 34.1 tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ /
KūPur, 1, 13, 36.2 śiṣyatve parijagrāha tapasā kṣīṇakalmaṣam //
KūPur, 1, 15, 115.1 jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ /
KūPur, 1, 34, 35.1 tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama /
KūPur, 2, 1, 39.1 ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 20, 2.1 piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
KūPur, 2, 36, 40.3 ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ //
KūPur, 2, 37, 139.1 madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
Laṅkāvatārasūtra
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 21, 86.2 sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāstvāmamṛtyuṃ viśanti //
LiPur, 1, 29, 38.2 śubhe dāruvane tasmin munayaḥ kṣīṇacetasaḥ //
LiPur, 1, 53, 55.2 yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi //
LiPur, 1, 54, 51.1 jīvakāś ca tathā kṣīṇā vidyuddhvanivivarjitāḥ /
Matsyapurāṇa
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 39, 2.2 jñātiḥ suhṛtsvajano yo yatheha kṣīṇe vitte tyajyate mānavairhi /
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
MPur, 40, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 47, 247.1 tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati /
MPur, 47, 262.1 kṣīṇe kaliyuge tasmiṃstataḥ kṛtamavartata /
MPur, 48, 23.2 jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā //
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 105, 7.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 37.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 45.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 107, 6.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 128, 29.1 suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate /
MPur, 137, 2.2 yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā //
MPur, 141, 48.1 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai /
MPur, 141, 50.1 sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ /
MPur, 144, 1.3 tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate //
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 152, 4.1 tataḥ kṣīṇāyudhaprāṇā dānavā bhrāntacetasaḥ /
MPur, 154, 482.1 vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ /
MPur, 171, 68.2 kṣīṇāyurlabhate cāyuḥ putrakāmaḥ sutaṃ tathā //
MPur, 172, 12.1 te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe /
MPur, 175, 51.1 utpannamātraścovāca pitaraṃ kṣīṇayā girā /
Meghadūta
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Nāradasmṛti
NāSmṛ, 2, 9, 9.2 yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 224.0 kṣīṇe ca brahmacarye niyataṃ guruṣu yad gauravaṃ tad brahmacaryam //
PABh zu PāśupSūtra, 1, 10, 5.4 atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ //
PABh zu PāśupSūtra, 1, 15, 11.0 āha upaspṛśya yadi kaluṣaṃ na kṣīṇaṃ syāt tato nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 5, 33, 8.0 tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ //
PABh zu PāśupSūtra, 5, 33, 11.0 sūkṣmavadavasthite karmaṇi kṣīṇe 'tyantaviśuddhaḥ sāyujyamāsādayati āhosvid aviśuddha iti //
Suśrutasaṃhitā
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Su, Sū., 11, 15.1 kṣīṇabale tu kṣārodakam āvapedbalakaraṇārtham //
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ /
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ /
Su, Sū., 15, 30.1 yadyadāhārajātaṃ tu kṣīṇaḥ prārthayate naraḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 19, 21.2 kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅna jīryati //
Su, Sū., 20, 30.2 kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 31, 20.2 śvāsinaḥ kāsino vāpi yasya taṃ kṣīṇamādiśet //
Su, Sū., 31, 28.1 kṣīṇasya yasya kṣuttṛṣṇe hṛdyair miṣṭair hitaistathā /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 17.2 saṃtatocchvāsinaṃ kṣīṇaṃ naraṃ kṣapayati jvaraḥ //
Su, Sū., 33, 18.2 kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //
Su, Sū., 33, 19.1 śvāsaśūlapipāsārtaṃ kṣīṇaṃ jvaranipīḍitam /
Su, Sū., 33, 25.1 avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 44, 77.2 bālavṛddhakṣatakṣīṇasukumāreṣu yojitam //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 46, 360.2 smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām //
Su, Nid., 1, 68.1 garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye /
Su, Nid., 1, 73.1 kṣīṇasyānimiṣākṣasya prasaktaṃ saktabhāṣiṇaḥ /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 7, 16.1 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ /
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 15, 11.1 teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti //
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.2 teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti //
Su, Śār., 2, 5.2 teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti //
Su, Śār., 2, 9.2 prāguktaṃ vakṣyate yac ca tat kāryaṃ kṣīṇaretasi //
Su, Śār., 2, 23.1 kṣīṇaṃ prāgīritaṃ raktaṃ salakṣaṇacikitsitam /
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 8, 14.1 kṣīṇasya bahudoṣasya mūrchayābhihatasya ca /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Cik., 1, 35.2 bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api //
Su, Cik., 1, 51.1 vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu /
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 15, 35.2 yā ca garbhārthinī nārī kṣīṇaśukraśca yaḥ pumān //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 24, 24.1 raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām /
Su, Cik., 24, 51.1 bhuktavān strīṣu ca kṣīṇastṛḍbhramārtaśca varjayet /
Su, Cik., 26, 4.2 yoṣitprasaṅgāt kṣīṇānāṃ klībānāmalparetasām //
Su, Cik., 33, 3.1 doṣāḥ kṣīṇā bṛṃhayitavyāḥ kupitāḥ praśamayitavyāḥ vṛddhā nirhartavyāḥ samāḥ paripālyā iti siddhāntaḥ //
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Su, Cik., 33, 26.2 kṣīṇaṃ tṛṣārtaṃ suvirecitaṃ ca tanvīṃ sukhoṣṇāṃ laghu pāyayecca //
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 2, 55.2 dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ //
Su, Ka., 3, 40.1 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu /
Su, Utt., 39, 42.1 nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam /
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 65.2 alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ //
Su, Utt., 39, 93.2 hataprabhendriyaṃ kṣīṇamarocakanipīḍitam //
Su, Utt., 39, 114.2 pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ //
Su, Utt., 39, 136.2 upavāsaśramakṛte kṣīṇaṃ vātādhike jvare //
Su, Utt., 39, 147.2 sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca //
Su, Utt., 39, 149.2 saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam //
Su, Utt., 39, 255.2 kṣatakṣīṇe kṣaye śvāse hṛdroge caitadiṣyate //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 21.1 asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutam /
Su, Utt., 40, 137.2 saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate /
Su, Utt., 41, 10.1 ativyavāyino vāpi kṣīṇe retasyanantaram /
Su, Utt., 45, 12.2 jayedanyataradvāpi kṣīṇasya śamanairasṛk //
Su, Utt., 46, 3.1 kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ /
Su, Utt., 47, 70.2 tṛṣṇānirodhādabdhātau kṣīṇe tejaḥ samuddhatam //
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Su, Utt., 49, 14.1 kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām /
Su, Utt., 50, 15.2 kṣīṇo 'nnadviṭ kāsate yaśca hikkī tau dvāvantyau varjayeddhikkamānau //
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 53, 7.1 kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ /
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Su, Utt., 58, 64.2 vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham //
Su, Utt., 64, 57.2 mūrcchārtān strīṣu ca kṣīṇān śītair annair upācaret //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Su, Utt., 66, 11.2 kṣīṇamadhyādhikakṣīṇakṣīṇavṛddhais tathāparaiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 1.11 kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyāddhetvasambhavāt //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.26 anyathā kṣīṇā satī nālam ahaṃkāraṃ janayitum iti sthitiḥ /
Tantrākhyāyikā
TAkhy, 1, 383.1 kṣīṇatoyam idaṃ saraḥ //
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 523.1 tad api dvitīyavarṣābhyantare tathaiva kṣīṇam //
TAkhy, 1, 604.1 asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ //
TAkhy, 1, 608.1 kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiṃcid āsāditam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 17.1 tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake /
ViPur, 1, 15, 52.1 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ /
ViPur, 1, 19, 25.1 kṣīṇāsu sarvamāyāsu pavane saṃkṣayaṃ gate /
ViPur, 1, 20, 3.1 tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt /
ViPur, 1, 20, 34.1 kṣīṇādhikāraḥ sa yadā puṇyapāpavivarjitaḥ /
ViPur, 1, 22, 52.2 apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ //
ViPur, 2, 6, 42.1 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ /
ViPur, 2, 8, 100.1 apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ /
ViPur, 2, 12, 4.1 kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān /
ViPur, 2, 15, 20.2 bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate //
ViPur, 3, 11, 3.1 sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ /
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 5, 13, 21.1 taccintāvipulāhlādakṣīṇapuṇyacayā tathā /
ViPur, 5, 23, 10.1 māgadhena balaṃ kṣīṇaṃ sa kālayavano balī /
ViPur, 5, 36, 19.2 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ //
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
ViPur, 5, 38, 27.1 tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ /
ViPur, 6, 3, 14.1 caturyugasahasrānte kṣīṇaprāye mahītale /
ViPur, 6, 7, 105.1 akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ /
Viṣṇusmṛti
ViSmṛ, 20, 43.2 āyuṣye karmaṇi kṣīṇe prasahya harate janam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.4 prāptaṃ prāpaṇīyaṃ kṣīṇāḥ kṣetavyāḥ kleśāḥ chinnaḥ śliṣṭaparvā bhavasaṃkramaḥ yasyāvicchedāj janitvā mriyate mṛtvā ca jāyata iti /
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 12.1, 6.1 kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti //
YSBhā zu YS, 2, 27.1, 5.1 kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 3, 49.1, 4.1 eṣā viśokā nāma siddhir yāṃ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati //
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
YSBhā zu YS, 4, 7.1, 7.1 aśuklākṛṣṇā saṃnyāsināṃ kṣīṇakleśānāṃ caramadehānām iti //
Śatakatraya
ŚTr, 1, 44.1 maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalito madakṣīṇo nāgaḥ śaradi saritaḥ śyānapulināḥ /
ŚTr, 1, 87.1 chinno 'pi rohati taruḥ kṣīṇo 'py upacīyate punaś candraḥ /
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
ŚTr, 3, 82.1 māne mlāyini khaṇḍite ca vasuni vyarthe prayāte 'rthini kṣīṇe bandhujane gate parijane naṣṭe śanair yauvane /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 22.2 dinakaraparitāpakṣīṇatoyāḥ samantādvidadhati bhayamuccair vīkṣyamāṇā vanāntāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 2.0 vātādibhiḥ ṣaḍbhiḥ kṣīṇadhātuṣu //
Aṣṭāvakragīta
Aṣṭāvakragīta, 14, 1.3 nidrito bodhita iva kṣīṇasaṃsmaraṇo hi saḥ //
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir vā kṣīṇasaṃsārasāgare //
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Aṣṭāvakragīta, 18, 9.1 ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ /
Aṣṭāvakragīta, 18, 51.2 tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 32, 21.1 tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati /
BhāgPur, 3, 33, 26.2 nivṛttajīvāpattitvāt kṣīṇakleśāptanirvṛtiḥ //
BhāgPur, 4, 9, 35.2 īśvarāt kṣīṇapuṇyena phalīkārān ivādhanaḥ //
BhāgPur, 4, 18, 8.1 nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā /
BhāgPur, 11, 10, 26.2 kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ //
Bhāratamañjarī
BhāMañj, 1, 356.2 sarvabhūtāvamānena kṣīṇaṃ tatte tapo nṛpa //
BhāMañj, 1, 365.1 kālena kṣīṇapuṇyo 'sau kṣapitārtha iveśvaraḥ /
BhāMañj, 1, 1335.2 sa mandadīdhitiḥ kṣīṇo jāḍyādarucimāśritaḥ //
BhāMañj, 5, 19.1 kṣīṇakośasahāyānām upāyopakramadviṣām /
BhāMañj, 5, 381.2 asminpraviṣṭaḥ śītāṃśuḥ kṣīṇaḥ kṣīṇo 'bhivardhate //
BhāMañj, 5, 381.2 asminpraviṣṭaḥ śītāṃśuḥ kṣīṇaḥ kṣīṇo 'bhivardhate //
BhāMañj, 5, 453.2 sarvabhūtāvamānena kṣīṇapuṇyo 'pataddivaḥ //
BhāMañj, 7, 477.1 tānvīkṣya patitānvīrānkṣīṇapuṇyāniva grahān /
BhāMañj, 7, 486.1 kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ /
BhāMañj, 7, 708.1 tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 510.1 kośamūlaṃ balaṃ rājñāṃ tasminkṣīṇe yathā tathā /
BhāMañj, 13, 511.2 kṣīṇakośasahāyānāṃ vṛttiṃ papraccha bhūbhujām //
BhāMañj, 13, 513.1 bhīṣmo 'vadannarapatiḥ kṣīṇaḥ saṃdhāya vairibhiḥ /
BhāMañj, 13, 731.1 kṣīṇārthaḥ so 'rthaśeṣeṇa krītvā cātha vṛṣadvayam /
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 1253.2 sa lebhe kṣīṇavāṇasya navā śaktiṃ manobhuvaḥ //
BhāMañj, 14, 195.1 ghore kadāciddurbhikṣe kṣīṇavṛttiścireṇa saḥ /
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
BhāMañj, 16, 54.2 kṣīṇakośa iva tyāgī vailakṣyavinatānanaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 207.2 navajvare tathā kṣīṇe garbhiṇyāṃ na praśasyate //
DhanvNigh, 2, 5.2 kṣatakṣīṇahitā balyā vātapittāsradoṣajit //
Garuḍapurāṇa
GarPur, 1, 89, 69.2 kṣīṇādhikāro dharmajñastataḥ siddhimavāpsyasi //
GarPur, 1, 109, 8.2 bhāryā ca vibhave kṣīṇe durbhikṣe ca priyātithim //
GarPur, 1, 109, 9.1 vṛkṣaṃ kṣīṇaphalaṃ tyajanti vihagāḥ śuṣkaṃ saraḥ sārasā nirdravyaṃ puruṣaṃ tyajanti gaṇikā bhraṣṭaṃ nṛpaṃ mantriṇaḥ /
GarPur, 1, 147, 53.2 kṣīṇadoṣo jvaraḥ sūkṣmo rasādiṣveva līyate //
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 149, 19.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
GarPur, 1, 151, 14.1 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca /
GarPur, 1, 152, 23.1 liṅgeṣvalpeṣvatikṣīṇaṃ vyādhau ṣaṭkaraṇakṣayam /
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
GarPur, 1, 159, 17.1 pittaṃ raktamatikṣīṇe kaphādau mūtrasaṃśrayam /
GarPur, 1, 159, 38.2 sampūraṇādvā kaphasambhavaḥ syātkṣīṇeṣu doṣeṣvanilātmako vā //
GarPur, 1, 160, 19.2 pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ //
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 162, 25.2 vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam //
GarPur, 1, 168, 28.2 kṣārāgniśastrarahitā kṣīṇe pravayasi kriyāḥ //
Gītagovinda
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
Hitopadeśa
Hitop, 1, 73.16 bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān //
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Kathāsaritsāgara
KSS, 1, 5, 128.2 idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujhitum //
KSS, 1, 6, 21.1 kṣīṇaśāpāstataste ca jananīmātulā mama /
KSS, 2, 1, 88.1 kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā /
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 2, 4, 98.1 atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
KSS, 2, 6, 80.2 etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya //
KSS, 5, 2, 263.2 upāgāt sāpyabhūt kṣīṇaśāpā vidyādharī tadā //
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
Kṛṣiparāśara
KṛṣiPar, 1, 173.1 na vāpayettithau rikte kṣīṇe some viśeṣataḥ /
KṛṣiPar, 1, 189.3 na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet //
Mukundamālā
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.2 kṣīṇe tasminyathā sā syātparaṃ niḥśreyasaṃ prati //
Narmamālā
KṣNarm, 3, 56.1 śmaśānakośaśapathaiḥ kṣīṇajihvākarādharā /
KṣNarm, 3, 57.2 veśyāyāḥ kṣīṇavitteṣu saṃkoco nāntyajātiṣu //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
Rasamañjarī
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 9, 92.1 nidrā kṣīṇasvaraḥ pīto vamanāhāraśūnyatā /
Rasaratnasamuccaya
RRS, 5, 3.2 gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
Rasaratnākara
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rasendracintāmaṇi
RCint, 6, 71.4 kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rājanighaṇṭu
RājNigh, Āmr, 107.2 dāhādhmānabhramādīn apanayati parā tarpaṇī pakvaśuṣkā drākṣā sukṣīṇavīryān api madanakalākelidakṣān vidhatte //
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 54.1 bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā /
RājNigh, 13, 153.2 rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 105.1 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
RājNigh, Pānīyādivarga, 138.2 viśeṣād balavṛṣyaṃ ca tarpaṇaṃ kṣīṇadehinām //
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 25.1 jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam /
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Sattvādivarga, 24.1 vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 6.2, 6.0 evaṃ saṃśodhyāḥ śodhanārhāḥ stryāsaktā madyāsaktāḥ tathā vyāyāmasaktāś ca tathā cintakāḥ tathā vṛddhā bālā abalā alpabalāḥ kṛśā rūkṣāḥ kṣīṇarudhirāḥ kṣīṇaśukrāśca vātārtāḥ vātapīḍitāḥ syandādiṣu pratyekasmin yojyaḥ syandinaḥ akṣirogayuktāḥ timiriṇaś ca dāruṇapratibodhinaḥ kṛcchronmīlinaḥ snehārhāḥ //
SarvSund zu AHS, Sū., 16, 11.1, 1.0 vātādīnāṃ kṣīṇadhātunā pratyekaṃ sambandhaḥ //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
Skandapurāṇa
SkPur, 1, 4.1 munayaḥ saṃśitātmānastapasā kṣīṇakalmaṣāḥ /
Smaradīpikā
Smaradīpikā, 1, 42.2 gaurāṅgī kṣīṇanāsā ca pīnastanavilakṣaṇā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
Tantrasāra
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
Tantrāloka
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 1, 89.1 kalmaṣakṣīṇamanasā smṛtimātranirodhanāt /
TĀ, 6, 94.1 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
TĀ, 6, 155.2 kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ //
TĀ, 6, 201.2 evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu //
TĀ, 21, 6.1 gurusevākṣīṇatanordīkṣām aprāpya pañcatām /
Ānandakanda
ĀK, 1, 4, 413.2 mahārasānanurasānkṣīṇalohāni cākṣaye //
ĀK, 1, 7, 11.2 kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike //
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 11, 3.1 tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api /
ĀK, 1, 14, 47.1 napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā /
ĀK, 1, 15, 213.1 gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye /
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 19, 51.2 balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet //
ĀK, 1, 19, 110.2 śithilāvayavakṣīṇaprāṇabuddhibalaḥ priye //
ĀK, 1, 19, 146.1 ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ /
ĀK, 1, 19, 146.2 kṣīṇo'pi varṣāsamaye doṣaiḥ sīdati satvaram //
ĀK, 1, 19, 218.2 annābhāve paceddoṣāndoṣe kṣīṇe pacettataḥ //
ĀK, 2, 8, 19.2 rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam //
Āryāsaptaśatī
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 43.0 vṛddhikṣayābhyām āhāramūlābhyām iti yathāsaṃkhyaṃ vṛddhakṣīṇāhārakṛtābhyām etenāhāraviśeṣakṛtavṛddhikṣayo rasaḥ sāmyaṃ karotītyarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 14.0 yāmiti kṣīṇāyuḥkāryām //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
Śukasaptati
Śusa, 6, 3.4 tasya ca vaṇijaḥ puṇyakṣayāddhanaṃ kṣīṇam /
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śyainikaśāstra
Śyainikaśāstra, 1, 19.1 kṣīṇādhikāro dharmajñastataḥ śamamavāpsyasi /
Śyainikaśāstra, 2, 30.2 bālātisārikṣīṇeṣu sa cājīrṇiṣu śobhanaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 5.2 atikṣīṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
ŚdhSaṃh, 1, 3, 6.2 kāmakrodhādvegavahā kṣīṇā cintābhayaplutā //
ŚdhSaṃh, 1, 3, 7.1 mandāgneḥ kṣīṇadhātośca nāḍī mandatarā bhavet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 6.0 atikṣīṇā ceti bisatantuvat atiśītā ceti himasparśavat //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 6.0 kāmo'bhimatakāminyādyaprāptiḥ krodho hiṃsātmakādirūpaḥ cintābhayapluteti cintābhayayuktā nāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 9.0 cintābhayaśramānnāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 11.0 tatra śramād glāneḥ mandāgneḥ kṣīṇadhātośca puruṣasya nāḍī mandatarā bhavet atyarthaṃ mandagatir ityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 1.2 śailo mṛtkaṇatāṃ tṛṇaṃ dahanatāṃ vajraṃ tṛṇakṣīṇatām /
Caurapañcaśikā
CauP, 1, 40.2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
Haribhaktivilāsa
HBhVil, 3, 12.1 sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ /
HBhVil, 3, 68.2 viṣṇusaṃsmaraṇāt kṣīṇasamastakleśasaṃcayaḥ /
Kokilasaṃdeśa
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 5.0 kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate //
MuA zu RHT, 3, 5.2, 5.0 kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 25.1 bhavetkṣīṇagatirnāḍī jñātavyā vaidyasattamaiḥ /
Nāḍīparīkṣā, 1, 25.2 kṣīṇadhātośca mandāgnerbhavenmandatarā dhruvam //
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
Rasasaṃketakalikā
RSK, 3, 7.2 kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 3, 64.1 tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.1 saptakalpakṣaye kṣīṇe na mṛtā tena narmadā /
SkPur (Rkh), Revākhaṇḍa, 27, 3.2 anyeṣāṃ dīyatāṃ bhadre ye dvijāḥ kṣīṇavṛttayaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 23.2 dakṣaśāpena dagdho 'haṃ kṣīṇasattvo maheśvara /
SkPur (Rkh), Revākhaṇḍa, 103, 20.1 kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 85.1 kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā /
SkPur (Rkh), Revākhaṇḍa, 146, 17.2 tataḥ svargāt paribhraṣṭaḥ kṣīṇakarmā divaścyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 21.2 dhenuṃ nayatu me sadyaḥ kṣīṇāyuḥ saparicchadaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //